पृष्ठम्:हस्त्यायुर्वेदः.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२ गात्ररोगभेदाध्यायः ]
३४१
हस्त्यायुर्वेदा ।

निवातस्थस्य चाभ्याङ्गं मर्दनं तत्र कारयेत् ।
सर्वस्वेदेन नागस्य स्विन्नस्यैव विगाहनम् ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
स्रहाभ्यङ्गः प्रयोक्तव्यः पृथक्स्विन्नेषु दन्तिनाम् ।
अथवैतेन कल्पेन विशेषो नोपलभ्यते ।
अथैनं स्रहयेत्सम्यगेतेन विधिना भिषक् ॥
यवकोलकुलत्थानां निक्काथं साधु कारयेत् ।
प्रक्षिपेदुच्चकैस्तेन निकाथे पञ्चमूलयोः ।
तत्र तैलं समाश्रित्य ततो मृद्वमिना पचेत् ।
पच्यमाने ततस्तस्मिन्निमं गर्भ प्रदापयेत् ।।
अनन्ताचन्दनोशीरमशोकं सारिवा घृतम् ।
तथाच क्षीरकाकोली जीवकर्षभकावुभौ ॥
काकोली मधुकं रास्रां सरलं देवदारु च । .
हरेणुकं छिन्नरुहां बलां चात्र प्रदापयेत् ।।
तं त्रेहं पाययेन्नागं भत्तं वा भ्रत्रेहसंमितम् ।
एतेन न्निग्धकोष्ठस्य भवेन्मार्दवलाघवम् ॥
गात्राणामुरसश्चास्य प्रमा(सा)दश्वोपलभ्यते ।



विान्तगमनं गात्रं हस्तिनः सैनिहन्यते ॥
वेदना शैनभावश्च तस्य संधिषु लभ्यते ।
न च तिष्ठति गात्राणां न च वेछयति द्विपः ।
एवं तस्य तु लिङ्गानि अत ऊध्वं चिकित्सितम् ।
सेचनं घृतमिश्रेण पानमस्य महीपते ।



अथो निपिष्टगात्रस्य लक्षणं संप्रचक्षते ।
यतो निमित्तं गात्रेषु गजः स्तम्भमवाप्नुयात् ॥
सहसाऽतिप्रसक्तं च योऽध्वानं नीयते गजः ।
रुपाण्यभिद्रवति वा योऽतिक्रुद्धो मतङ्गजः ।
संनिपिनष्टि सहसा भूमौ गात्राणि वारणः ।


१ क. "नं च विचक्षणः । स" । २ क. शून्यभा° । ३ क. "थोऽतिपि° । ४ क. ०पिष्टति स०।