पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ दन्तोद्धरणाध्यायः ] । हस्त्यायुर्वेदः । शनैः प्रवेशपेत्सूचीव्यपत्तिर्न भवेद्यथा ॥ तालुस्रोतः करश्रो(स्रो)तस्तथा नेत्रनिबन्धनम् ॥ ९ ॥ शिराः स्राव रक्षेत्तु उन्मार्गगमनं तथा ॥' , यहात्र्यहात्प्रवेश्यैतान्द्यङ्गुलं ह्यङ्गुलं भिषक् ॥ १० ॥ क्षारेण लेपयेचाग्रं तेन मांसं विशुध्यति । प्रवेशयित्वाऽङ्गलानि विंशतित्रिंशदेव ताः ॥ ११ ॥ चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत् ।। मुखप्रमाणं सत्त्वस्य स्वबुद्धया विभजेद्विषक् ॥ १२ ॥ यदा विमुक्तो मांसेन बन्धमूलाश्वलत्यपि ।। यन्नाध्यायविधियोतैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ १३ ॥ त्रिभागे वेधयेद्दन्तं शलाकां चानुकारपेत् ॥ । तत्र सूत्रमयीं रऽतुं दन्ते बद्ध्वा नवां दृढाम् ॥ १४ ॥ | ततोऽन्यां वर्धयेत्तस्मिन्नऽतुं वा रतृकां(?)दृढाम् ॥ पम्रमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत् ।। ततस्तं योजयेत्माज्ञो यन्नयोगेन बुद्धिमान् ॥ १६ ॥ प्रक्षिपेच बलाद्रज्तुं यथा दन्तो निपात्यते । दन्तमार्ग व नागस्य पूरयेन्मधुसर्पिषा ॥ १७ ॥ जलेऽवगाहयेचैनं विमले शीतले च तम् ।। पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप ॥ १८ ॥ शाल्योदनं च सत्तं भोजनाप प्रदापयेत् ।। पूर्वमेकं च नागाप सर्पिषा दापयेद्रिषक् ॥ १९ ॥ द्वित्रणीपोपचारस्य कर्तव्यं स्यादतः परम् ॥ असाध्यदन्तनाडी गा दन्ते यस्येह जायते ॥ २० ॥ दन्तस्रावीति तं विद्यात्तस्योपापः प्रवक्ष्यते ॥ विद्ध्वा दन्तं विभागेन दूषयित्वा करीरिकाम् ॥ २१ ॥ तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु(स्र)तम् ॥ पूर्वेतेनैव विधिना दन्तं नागस्य साधयेत् ॥ २२ ॥ भोजनं चास्य तेनैव क्रमेणोपंचरेद्रिषक् । भज्यते पस्य वा दन्तः पतेद्वा सकरीरिकः ॥ २३ ॥