पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ पालकाप्यभुनिविरचितो– [ ३ शल्यस्थाने अकृीबेो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः ॥ सूतिकारक्षणार्थं तु निःशेषं निर्हरेतु तम् ॥ १४ ॥ यदि वाऽपि विशल्योऽयं जरायुर्न प्रमुच्यते ॥ तत्र लाङ्गलकीकन्दं पानमस्यै प्रदापयेत् ॥ १५ ॥ एलागुडसमायुक्तं न चेदेतेन सिध्यति ॥ ततः पूर्वोक्तविधिना हस्तेनैव तु निर्हरेत् ॥

  • विमृश्य नारीगर्भ च तस्यास्तमपसंहरेत् ।

• उपाचरेद्विशल्यां च सूतिकाविधिना भिषक् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने मूढग भपनयनं नाम त्रपत्रिंशोऽध्यायः ।। ३३ ॥ अथ चतुत्रिंशोऽध्यायः । इदमन्यत्प्रवक्ष्यामि शल्यभूते चिकित्सितम् । प्रशस्ते तिथिनक्षत्रे मुहुर्ते करणे तथा ॥ १ ॥ कृत्वा सामान्पप तु ततो दन्तमुपाचरेत् । शौलाऽवश्यं भवेत्काप जलाध्या(भ्या)से तु शीतले ॥ २ ॥ निवाता कुसुमाकीर्णा द्रव्योपस्करसंभृता ।। प्रमाणेनोत्तमं स्तम्भं निखातं चात्र कारयेत् ॥ ३ ॥ दृतपश्च परिश्रा(स्रा)याः शरीरे वारिपूरिताः । घृतेन शतधौतेन कषायैः शीतलैस्तथा ।। ४ ।। लेपयेञ्चास्य वदनं पटेनाऽऽच्छादयेत्ततः ॥ दशा च सघृतेनैनं शाल्यश्नं भोजयेद्विपम् ।। ५ ।। पूर्वोक्तस्रयोदशभिर्बीपत्तैर्मतङ्गजम् ॥ वत्सादन्ताकृतिमुखा जलैोकःपृष्ठसंनिभाः ॥ ६ ॥ द्वात्रिंशदङ्गुलायामा लोहसूचीस्तु कारयेत् । ताभिः संवेष्टयेद्दन्तं विवृताभिरथाङ्गलम् ॥ ७ ॥ दन्तचे(वे)ष्ठानुसारेण ततस्ताः कुशलो भिषक् ॥ नोन्नता न चावनता न च पार्श्वगता नृप ॥ ८ ॥

  • इदमर्धम् ‘एलागुड”- इत्यतः प्राकपुस्तकेऽस्ति ।

१ क. "परं ह• । २ क. शाल्या । ३ क. वातेन । ४ क. ०यात्तं मत” ।