पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचित - [ ३ शल्यस्थाने देशे प्रशस्ते जातं तु प्रशस्तं ग्राहयेद्दुमम् ॥ मुष्ककं मध्ययवसं कोण्डशस्तं प्रकल्पपेत् ॥ २ ॥ अष्कं दाहयित्वा तु तिलैनालेन संमितम् ॥ तद्भस्म परिनिर्वातं सुनिगुप्त निधापयेत् ॥ ३ ॥ गोगजाश्चस्वरमूत्रैरालोऊा विधिवद्रिषक् ॥ परिश्रा(स्रा)व्य च तद्भस्म सप्तकृत्वः पुनः पुनः ॥ ४ ॥ परिश्रु(ठु)तं तु तं क्षारमासे भाजने पचेत् ॥ पञ्चभागावहीनं तु तत्र वापं समाचरेत् ॥ ५ ॥ सुवर्चिका सुधाचूर्ण यवक्षारो विड तथा ॥ कासीसं शङ्खचूर्ण च तथा सौराष्ट्रकामपि ॥ ६ ॥ चूर्णीकृत्यैतदावापं पच्यमाने विनिक्षिपेत् ।। दव्य च घट्टयेत्सम्परयावद्दर्विप्रलेपनम् ॥ ७ ॥ उत्ता स्थापयेतु ततो वैद्यः प्रपोजपेत् ।। ऋणा पेऽल्पत्रणा राजन्दुष्टमांसचितांश्च पे ॥ ८ ॥ सास्रावा नाडिका जन्तोः कृमिदुष्टाश्च ये व्रणाः । कण्डूमन्तः प्रदुष्टाश्च पे च केशाः प्रकीर्तिताः ॥ ९ ॥ वातिकाः पैत्तिकाश्चापि श्लैष्मिकाश्चापि पे व्रणाः ॥ क्षारेणानेन साध्यास्तु यथायोगं भिषग्जिता ॥ १० ॥ गम्भीरानुशया पे च व्रणास्ते राजसत्तम । सुरा सौवीरकं चापि व्रणप्रक्षालनं हितम् ॥ इत्ययं क्षारयोगस्तु पालकाप्पेन कीर्तितः ॥ ११ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीपे शल्पस्थान एकत्रिंशः क्षाराध्यायः ।। ३१ ।। अथ द्वात्रिंशोऽध्यायः । भङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । भमं कतिविधं दृष्टं भगवन्ब्रूहि तत्त्वतः ॥ १ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शरीरे पूर्वमुक्तानि पानि चास्थीनि दन्तिनाम् ॥ २ ॥ १ ख. काण्डशत्रं । २ क. "लताले* । ३ क. *नुगता ये ।