पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० दाखविध्यध्यायः ] हस्स्यायुर्वेदः । कङ्कमुखं कुलिशमुखं चेति । तिस्र एषिण्यः । एकविंशतिरेव वाऽयोमयानि साधनानि भवन्ति । तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः-तत्र दशाङ्गुल प्रमाणं वृद्धिपत्रम् । षडङ्गुलप्रमाणं वृत्तम् । चतुरङ्गुलप्रमाणं पत्रम् । व्यङ्गुल विस्तीर्ण पाटनार्थ छेदनार्थं चेति । षडङ्गुलवृत्तमर्धाङ्गलं सर्वतः । तत्र पूर्णच न्द्राकृतिरप्रे मण्डलाग्रम् । लेखनार्थमक्ष्णोत्रीहिमुखम् । उत्पलपत्रकमष्टाङ्गलमेवै कम् । तचाष्टाङ्गलमाणमध्यर्धाङ्गलविस्तृतमुभयतोधारं (* ब्रीहिमुखाकृति ब्रीहिमुखम् । मुक्षभेदनार्थ छेदनभेदनार्थं चेति । नवाङ्गलं कुशपन्नम् । पश्चा डुलं वृत्तम् । चतुरङ्गुलं पत्रम् । अध्यर्धाडुलनुलविस्तृतमुभयतोधारं) कुशप श्राकृति गम्भीरपाकभेदनार्थ षडङ्गलं वृत्तम् । अध्यर्धाङ्गलं पत्रम् । पूर्णचन्द्रा कृत्याग्रमण्डलाग्रम् । लेखनार्थमक्ष्णेोत्रैहिमुखप्रमाणमुत्पलपत्रं भेदनार्थं कुठा राकृति कुर्यात् । कुठारो (?) शस्रप्रच्छेदनार्थम् । वत्सदन्ताकृति वत्सदन्तं दशाङ्गुलम् । एकैकमध्यर्धाङ्गुलमुवम् । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ न्नार्थम् । सूची सेवनार्थम् । अष्टाङ्गुलं नागदन्ताकृति । परुत्रा चतुरस्रा वा दृढा समाहिता समा वा शलाका वने वत्र्मविधृत्यर्थम्।रम्पकस्यङ्गुलमुखो दशाङ्गल वृत्तः पादशोधनार्थं नखच्छेदनार्थं चेति। एषणी दशाङ्गुला विंशत्यङ्गुला त्रिंशद् ङ्गला यथायोगमञ्जनशलाकाकृति मुस्वतः लक्ष्णा समा चैवमेतास्तिस्र एषण्यः प्रमाणतः कार्याः । कोरण्टकपुष्पाकृति मुस्वनेत्रताम्रायसं षोडशाङ्गल मनुपूर्वं ब्रणानां प्रक्षालनं कुर्याद्धडिशं चक्राग्रमष्टाङ्गलप्रमाणमक्ष्णोः पटलोद्भर णार्थ पेति । तत्र क्षेोक पथोक्तान्येवमेतानि शस्त्राणि विधिवद्विषाकू । कारपित्वा पथायोगं कुर्याद्व्रणविदारणम् । इति श्रीपालकाप्पे हस्त्यायुर्वेदमहामवचने तृतीये शल्यस्थाने त्रिंशः शस्रविधिरध्यापः ॥ ३० ॥ अथैकत्रिंशोऽध्यायः । क्षारयोगं प्रवक्ष्यामि पथा सिध्यति कुर्वतः ॥ विविधानां विकाराणां क्षारः प्रशमने हितः ॥ १ ॥

  • धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।।