पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० पालवाप्युनििवचितो– ६ शक्षा एतानि पञ्च दश च हस्तिनोऽङ्गानि पे श्रिताः । चतुःषष्टिशतं मोक्तं ते मदेशाः प्रमाणतः ॥ शरीरं हि चिकित्सायाः प्रदेशज्ञानमुच्यते । शारीरमेवं विज्ञाप प्रदेशैर्बहुभिर्तृतम् ॥ वारणानां यथाशात्रं प्रतिकर्म मयोजयेत् । विदितेषु प्रदेशेषु मुख्वं कर्माणि वेदिषुः (?) ॥ कर्मणामनेभिज्ञस्तु गजं व्यापादयेद्रिषक् । वैातेनैव विना तस्याः प्रयोगो नेष्यते कचित् ॥ इति श्रीपालकाप्य हस्त्यायुर्वेदमहाप्रवचने तृतीपे शल्यस्थाने प्रदेशज्ञानं नामैकोनत्रिंशोऽध्यायः ।। २९ ।। अथ त्रिंशोऽध्यायः ।। [ अथासनस्थमासीनमभिवाद्याङ्गराजो रोमपाद*(एव)मब्रवीत्-‘भगवञ्शाखे छेद्यभेद्यलेख्यविस्रावणविदारणैषणसीवनान्युक्तानि कर्माणि । तत्र कीदृशेन किंसमुत्थेन वा शत्रेण कीदृशं किं कर्म चानुषेयम् ॥ अथोवाच भगवान्पालकाप्यः-इह खलु भो हस्तिनामागन्तवो दोषसमु त्थाश्च व्रणविधपो बहुविधा भवन्ति । तेषां दोषपशमनार्थं शास्त्रविधानं संस्थानप्रमाणतश्च वक्ष्यामः ।। तत्र कुण्ठं खरधारं वैकं हस्वर्मनतिस्थूलं दीर्घमानतं खण्डं वर्जयेत् । गुण वद्विपरीतं न चातिनिशितं शत्रमवचारयेत् ॥ तत्र तीक्ष्णेनायसा विधिवन्निष्पन्नेन कुशलकर्मारः शस्त्राणेिं कुर्यात् । तदुः त्तमेन हि द्रव्येणोत्तमेन चाऽऽचार्येण क्रियया चोत्तमया कृतं शत्रं कार्प साधयेदिति । तस्मात्प्रपन्नः कार्यः शत्राणामुत्तमानां करणे ॥ तत्र शस्राणि दशनामसंस्थानानि भवन्ति । तद्यथा-वृद्धिपत्रम्, कुशप त्रम्, मण्डलाग्रम्, ब्रीहिमुखम्, कुठाराकृति, वत्सदन्तम्, उत्पलपत्रम्, शलाका, सूची, रम्पकश्चेति । फालजाम्बैवतापिकादव्यकृतयश्चेति । एतान्य प्रिकर्मविधाने चत्वारि चान्यानि शल्योद्धरणानि पथायोगं सिंहदंष्ट्र गोधामुखं

  • आदर्शद्वयेऽप्यदृष्टः पूरतः ।

१ क. ०नसाऽभि० । २ ख. वातोऽनेन । ३ क. चकं । ४ क. ०मतेि । १ क. "तिशीतं । १ क. म्यवैौष्ठता ।