पृष्ठम्:हस्त्यायुर्वेदः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ पालकाप्यमुनिविरचितो- [ १ शल्यस्थाने-- स्थिरा मृद्वी च कर्तव्या ब्रणानामेषुणी भवेत् । वृत्ता गण्डूपदमुखी प्रमाणे त्रिंशदङ्गुली ॥ १० ॥ सुवर्णरुप्यताम्राणामापसी शृङ्गजाऽपि वा ॥ दन्तास्थिवेणुदारुणामेषणी दारुणा भवेत् ॥ ११ ॥ एते त्वष्टाविह ज्ञेया व्रणस्योपक्रमाः पृथक् ॥ आयसीं संसृश्रिता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥ यो न गच्छेत्पशमनं स्व(च)यथुः प्रविलायनैः । तस्य विश्रा(स्रा)वणं कार्य भवेत्पकस्य भेदनम् ॥ १३ ॥ दालनं विषमे पाके बहुलैौष्टस्य लेखनम् । उद्वमस्य कटस्थस्य सर्वत्राऽऽच्छेदनं हितम् ॥ १४ ॥ यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥ द्विविधस्य तु शाख्यस्य यत्रैराहरणं भवेत् ।। ११५ ॥ सूच्या संसीवनं कार्यं तत्र भागेषु दन्तिनाम् ।। दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥ शत्रं सुतिर्यगूध्वै वा भिषगस्थिगतं तथा । सिरामर्माभिघाताद्वा प्रमादात्र निपातयेत् ॥ १७ ॥ यस्तु यन्नशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् । स्याद्वर्णाच्छिद्रपिशितो मर्म वा किंचिदाश्रितः ॥ १८ ॥ तस्मात्प्रच्छन्नपिशिते कार्य कार्यवशाद्भवेत् । उन्मार्गच्छेदनं वैचैर्मसंरक्षणाद्व्रणे ॥ १९ ॥ इत्येते शास्त्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः ॥ आयसीप्रभवा राजन्काय नानाविधात्मकाः ॥ १२०॥ शस्रकर्मणि निर्युक्त बलिहोममयी क्रिया ॥ व्रणशान्तिर्भवेत्कार्या यथोक्ता यज्ञकर्मणि ॥२१॥ औषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥ इमे विशेषा विलेयास्त्वष्टौ शास्रविनिश्चयात् ॥ २२ ॥ वर्तिः कषोपः करुकश्च घृतं तैलं रेसक्रिया । चूर्ण धूपनमित्याहुर्विभागादष्टमं पदम् ॥ २३ ॥ १.क. मता । २ क. ०वैशश्छेद० । ३ क. ०च्छिन्नपि० । ४ ख. निर्दिष्ट । १ क. ०षायकल्कस्य घृ” । ६ क. रसक्रिये ।