पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ पालकाप्यमुनिविरचितो- [३शल्यस्थाने-- स्ताद्रात्रसंधयः । संधयोरधस्तात्क्षयौ । क्षययोरधस्तात्पृष्ठतो वहिः । तयोरध पुरस्तापिण्डिकौ । पिण्डिकयोरधस्ताद्वैशाखौ । वैशाखयोरधस्ताजवभागौ । जवभागयोरधस्ताद्विशेषौ । विशेषयोरधस्तादुत्सङ्गौ । उत्सङ्गयोरधस्तात्मो त्साहौ । प्रोत्साहयोरधस्तात्पर्वणी । पर्वण्योरधस्तात्संदानभागौ । संदानभाग पोरधः पठिपादौ । तयोरधः कूमै । ततो दश नखाः । ततो दश तस्वविांशः खाः, दश नखाग्राणि । ततो राज्यः । ततः पश्चात्पादयोर्दश नस्वाः । तेषा मुभौ पुरोनस्वौ । पुरोनस्वद्वयस्य प्रत्येकं बहिःपाचें द्वौ सनस्खौ। अन्तःपाचें नस्व श्रा(स्रा)ौ । तेषां चतुर्णा बहिःपाश्र्चतश्चत्वारः पाश्धं नखाः । इत्येवं नस्वा विंशतिः । पार्धनस्वपोरुपरि बहिःपाश्र्वेऽपराजप । अन्तःपाश्धं नस्वयोरुपरि तलमोहौ । तलमोहयोरुपरि विक्षे । विक्षयोरुपरि पलिहस्तौ । पलिहस्ताभ्य न्तरे निवाहू । पलिहस्तयोरधस्तात्माकर्णौ नवहौ । पलिहस्तयोरुपर्यप स्कारौ । अपस्कारयोरुपरि पाद्यौ । पाद्ययोरधस्ताद्रात्रग्रहौ ॥ तत्र ठाकः षडेते नवतिचैव देशा गात्रसंश्रिताः । आसनात्प्रभति श्रीमानातलात्परिकीर्तिताः । । काय आसनम् । आसनात्परो वंशः । वंशपाश्धे तल्पलौ। वंशादुपरि कुवंशः। कुवंशस्य मध्ये पश्चिमासनम् । पश्चिमासनात्परं यस्थि । तस्योभयपाश्र्चयोरु त्कृष्टौ । अस्भः परो लाङ्गलवंशः । पश्चिमवंश इत्येके । अपरवंश इत्यपरे । लाङ्गलवंशस्याधस्ताष्टाङ्गलसंधिः । लाङ्गलसंधेरधस्तात्पेचकः । पेचकाधस्ता द्गुदः । पायुरित्येके । गुदाधस्तात्करीषस्रावः । कायस्य मध्ये कक्षाभागौ । कक्षाभागपार्श्वयोः करणौ । ततः पृष्ठतः पादौ यत्र प्रतिबद्धाः पर्युकाः । पक्ष योरुपर्यवतारौ । पक्षपश्चाद्भागयोः कुक्षी । कुक्षिमध्ये निष्कोसौ । ततः संकोसैौ । तयोरुपरि मृदुकुक्षी । वंशस्य पश्चाद्भागाश्रितौ पक्षसंधी । ततः पक्षपो रधस्तादायामकाण्डे । तयोरधः कक्षौ । आयामकाण्डयोः पश्चादपरसंधिः । अपरसंधेरधस्तादनुसारौ । तत्र आहृदयाज्जठरम् । जठरमध्ये कोशम्। कोशस्या ग्रतो नाभिः । तत एव हृदपादनुसृतान्तरं स्तनाः । तस्याः पार्थे स्तनौ । उत्कृष्ट्रसंधयोरधस्तादुत्कृष्टसंधी इति । तत्र श्लोक

  • निवाहोः पलिहस्तयोरिति भवेत् । । ‘श्रीमन्नातलात्’ इति भवेत् ।

१ ख. प्रोत्सयो० । २ क, प्रदेशे ।