पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ पालका यावन्त्येतानि सर्वाणि घृतं सावत्प्रदीपयेत् ॥ तत्सर्वमेकतः कृत्वा शनैमृद्वग्निा पचेत् ॥ २० ॥ एवं तु पापयेन्नारं विषं तेन प्रशाम्यति । इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनाथ नोदितः ॥ २१ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने सप्तविंशो विषकीटचिकित्साध्यापः ॥ २७ ॥ अथाष्टाविंशोऽध्यायः । अथ व्यालेन दष्टस्य लक्षणं वारणस्य च । चिकित्सां च महाराज शृणु कीर्तयतो मम ।। १ ।। व्यालो यदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥ वातमूछनिदानानि द्विरदः कुरुते तदा ॥ २ ॥ व्यालवद्धमते क्रुद्धो वित्रसेच जलाशयात् । व्यापन्नचित्तश्च गजो मूर्छते व्यथतेऽपि च ।। ३ ।। एतलक्षणविज्ञानं चिकित्साऽतः प्रवर्तते । दहेच्छलाकया तस्य दशां भिषगतन्द्रितः ॥ ४ ॥ समन्ताचापि दष्टस्य कार्य शोणितमोक्षणम् ॥ तस्य कार्य विशेषेण रात्रिक्षिप्तचिकित्सितम् ॥ ५ ॥ या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत्. ॥ धूपाञ्जनाभ्यङ्गविधेस्तस्य रक्षोघ्रमिष्पते ॥ ६ ॥ काश्यपस्य मताच्छेषं चिकित्सितमुपाचरेत् ॥ अनाविष्टश्चिकित्स्यः स्यादाविष्टश्च न सिध्यति ॥ ७ ॥ तत्र लोकः इक्षुविकारः पललं तिलतैलं क्षारमार्कमिति ॥ पीतं सद्यो विषमिह शुष्कामिवानिलः क्षिपति ॥ ८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने व्यालदष्टो नामाष्टाविंशोऽध्यायः ॥ २८ ॥ १ क. *ष्टस्य न । २ क. विषं हन्ति शु" |