पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ विषकीटचिकित्साध्यायः ] • • • हस्त्यायुर्वेदः । सुखं न लभते चैव यवसं नाभिनन्दति । परिमूत्री भवेच्छासी मुहुंस्तुदति विस्वरम् ॥ ५ ॥ विसर्प इति तं प्राहुईष्टा केचिदपण्डिताः ॥, एतदेवास्य विज्ञानभत ऊध्र्व चिकित्सितम् ॥ ६ ॥ जलौकाभिर्हरेद्रक्त शस्त्रेण निशितेन वा । शुद्धे तस्मिन्हते रते चेन्द्रगोपकसंनिभे ॥ ७ ॥ शीतलेन ततः सिञ्चेत्सलिलेन मतङ्गजम् ॥ अथास्य लेपं वक्ष्यामि पेनायं लभते सुखम् ॥ ८ ॥ स्वदिरं चाश्चकर्ण च धवं शैलमुदुम्बरम् । अश्वत्थं सिन्दुवारं च उशीरं नलदं तथा ॥ ९ ॥ अश्वमारकनिर्गुण्ड्योर्मधूकस्य तथैव च ॥ १० ॥ तगरः श्वेतकिणिही इयामा काला तथैव च ॥ श्लक्ष्णपिष्टकृतांश्चैताञ्शीतले भाजने स्थितान् ॥ ११ ॥ कृष्णमृत्तिकया साधं घृतेन सह संसृजेत् ।। दिह्मात्प्रलेपेनैतेन सुस्वी संपद्यते गजः ॥ १२ ॥ परिषेकस्ततः कुर्याद्विषनाशनमुत्तमम् ।। क्षीरवृक्षत्वचश्चैव मधूकाश्मन्तकत्वच ॥ १३ ॥ क्षक्ष्णपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत् ॥ तेन कुर्यात्परीषेकं ततः संपद्यते सुस्वी ॥ १४ ॥ अभ्यङ्गः शतधौतेन सर्पिषा. चैव कारयेत् ॥ अङ्कोठं वरुणं शेलं तथा द्वे च पुनर्नवे ॥ १५ ॥ श्वेतां इयामां च भा “ रोहिषं चापि तत्समम् ।। सलिले पाचपेदेनं ततस्तमवतारयेत् ॥ १६ ॥ तस्मिन्नेव च निक्काथे द्विद्रोणे भेषजं भवेत् ॥ दन्तीमूलपलं चैव तृत्रि)वृतायास्तथैव च ॥ १७ ॥ चित्रकस्य पलं चैव शुकाख्यापास्तथैव च ॥ फणिज्वकपलं चैव विडङ्गानां पलं तथा ॥ १८ ॥ पिप्पलीनां पलं चैव शृङ्गवेरपलं तथा । पाठाया गजपिप्पल्या बीजपूरफलं तथा ॥ १९ ॥ १ क. “हुर्नुद० ।