पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ठूताध्यायः ] हंस्त्यायुर्वेदः । अथ षशिोऽध्यायः । आङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । कथं लूताः संभवन्ति वारणानां महामुने ।। १ ।। स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अतो लूताः प्रवक्ष्यन्ते भास्करानुचराश्च ताः ॥ २ ॥ तासां लालाः प्रति प्राप्ता विनाशयति वारणम् । मालती पुष्कराग्रे तु काकोल्यपि च वत्र्मनि ॥ ३ ॥ अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी ॥ कुम्भे च प्रोभवा नाम विद्वोश्च हरिणी स्मृता ॥ ४ ॥ आसने विजया नाम श्यामा ज्ञेया तथोरसि ।। ऑष्ठीव्ये मधुका नाम धनुर्नामा तु या मुखे ॥ ५ ॥ अंसयोरपि कापोती सुभगा दन्तवेष्टयोः । मण्डे गृधनस्वी नाम पांशुका गात्रयोरपि ।। ६ ।। कर्णिकारी भवेत्प्रोहे कोशे च कुंकुटीं स्मृता ।। अक्षिका तल्पले चैव मेढ़े वसुमती तथा ॥ ७ ॥ नाभ्यां पुष्करमध्ये तु स्वगता रन्धदेशयोः । नाम्रा गुल्मवती नाम मस्तकेषीकयोर्दिशेत् ॥ ८ ॥ एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः ।। सर्वाः संमोहसंदाहव्यापत्सु परिकीर्तिताः ॥ ९ ॥ सर्वासु च भ्रमच्छस्तृिष्णादाहसमुद्रवाः ।। विशेषान्मस्तकेषीकास्तनगण्डकटंक्षिषु ।। १०.॥ स्तनान्तराण्डकोशांसतल्पलेष्वमतिक्रिया । कटुकाश्च कपोताश्च कर्णिकारांनभास्तथा । वदांन्त वर्णतो. लूतास्तासां कुर्यात्क्रियां भिषक् ॥ १२ ॥ तां छिन्द्यान्मण्डलाग्रेण घोत्क्षिप्य बडिशेन तु ॥ ताश्वामिना दहेत्सम्य छुपश्चाऽऽशु प्रलेपनम् ॥ १३ ॥ १ क. प्रावता । २ क. ख. विद्वेश्व । ३ क. ग्रेया । ४ क. ख. आधीधे । ९ फ. कुकुंटी ॥ ६ क. ख. *योर्दशेत् । ७ क. "टादिषु ।