पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६: भनिग्धविकित्सिताध्यायः] इस्पायुर्वेद । अथ पञ्चविंशोऽध्यायः । अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवभमिदग्धानां वारणानां महामुने ।। १ ।। घ्रणा देशेषु जायन्ते नामगसंस्थानवर्णक्षाः ॥ तेषां रूपं चिकित्सां च ब्रवीतु भगवान्मम ।। २ ।। एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ तन्नाग्दिग्धो द्विविधस्त्वग्गतः स्फोट एव च ।। ३ ।। द्रवात्स्थिराच विज्ञेपः स तु दाहो नराधिप ।। भवेज्जैतुमधूच्छिष्टसगुडामेध्यावकैः ॥ ४ ॥ अङ्गराशीविषाभ्यां च तथाऽशनिनिपाततः ।। दाहपोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम ।। ५ ॥ विकल्पतः पश्वविधो राजन्दाहः प्रकीर्तितः ।। परंपरादिद्रव्येभ्यस्तथाऽऽदित्पामिसेवनात् ।। ६ ।। ज्वालाबाष्पैश्च नागानां दग्धमुत्पद्यते नृप ।। तत्र वैद्यो यथाशास्त्रं कर्म कुर्यादतन्द्रितः ॥ ७ ॥ परिषेकं प्रदेहं च चूर्ण तैलं घृतं वसाम् । अतिदग्धस्य नागस्य पथाक्रमं सुखोदकम् ॥ ८ ॥ मे()क्षुरसं पयश्चैव मधुकं च सशर्करम् ।। तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः ॥ ९ ॥ पृष कार्यो भवेत्सेको वैचैः संनिहितैः सदा ।। एतेन दाहो रोगश्च वेदना च प्रशाम्यति ॥ १० ॥ अतः प्रलेपं कुर्वीत मधुपर्णौं शतावरी ॥ तालीसपत्रमञ्जिष्ठातिलश्चोतेन लेपयेत् ॥ ११ ॥ ततः सपष्टीमधुकं सर्वमालोड्य भाजने ॥ प्रलेपं कारपेद्वैद्यस्त्वमिदग्धप्रशान्तये ॥ १२ ॥ एवमेवानुपूर्वेण कुर्यौदालेपनं भिषक् ॥ अश्वत्थोदुम्बरपक्षान्मधुकं काकजम्बुकम् ॥ १३ ॥ १ क. च प्रब्रवीतु भवा ” । । ३ क. ख. । २ ख. "जन्तुम ०च्छिष्ट स० ४ क. ०लाधेते० ।