पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ पालका तस्माद्ध्युक्तो विकारोऽयमधिकचैव लक्षयेत् ॥ मारुतः कुपितो देहे कारणैः पूर्वकीर्तितैः ॥ २५ ॥ यस्मात्क्रमात्क्षपयति तेनैष क्षीयते शनैः ॥ २६ ॥ क्षेष्माभिभूतो योऽत्यर्थ,पेशलं तु लभेत वै । समानः कुपितस्तस्य प्राणापानौ च दूषयेत् ॥ २७ ॥ व्यानोदानौ च संहृष्य कुर्यात्कुकुटपाकलम् ।। शरीराणां च भूतानां विपर्यासस्ततो भवेत् ॥ २८ ॥ विपर्यस्तेषु भूतेषु भूतसंक्षेषवद्भवेत् । तस्मादूतोपसृष्टस्तु दृष्टः कुकुटपाकलः ।। २९ ।। स्पृष्टस्य वारुणैः पाशैर्गजस्याऽऽदौ नराधिप ।। पीड्यमानस्य तैः पाशैर्वातः क्षेष्मा च कुप्पति ॥ ३० ॥ एवं स दैविको भूत्वा पश्चाद्दोषेण लिप्यते । आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम् ॥ ३१ ॥ पित्तादानैर्गजे पित्तं वृद्धम िविवर्धयेत् ॥ तीक्ष्णज्योतिः स भवति शरदत्वं स गच्छति ॥ ३२ ॥ ततः सृषिरमांसत्वाद्वायुर्नागस्य कुप्पति । श्लेष्माणं कोपपेत्पश्चाद्विकारः लैष्मिकः स्मृतः ॥ ३३ ॥ बलेन संचितः क्षेष्मा जठरं कुरुते गजम् । स यदा जठरो मागः सहसा कर्म कार्पते ॥ ३४ ॥ समानः कुपितं प्राणं पश्चात्संदूषयेद्यतः । क्षीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया ॥ ३५ ॥ मारुतः कफमादाय हृदयं संश्रितस्तु पत् ॥ करोति महतीं पीडां तेनायं पाकलो महान् ॥ ३६ ॥ वातोऽत्र कारणं यस्मात्तेन वाते प्रतिक्रिया ॥ कर्तव्या नृपशार्दूल पालकाप्यमतानुगा ॥ ३७ ॥ महारोगो यतश्चायं पतनाच महद्भयम् ।। उभयत्र महत्त्वाच महापाकलसंज्ञितः ॥ ३८ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने दोषविवायो(चयो) नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ १ क. स.माक्षिप"। २ क. ख. दूष्यते । ३ क. सादरत्वं च । ४ क.०तः शुषि ।