पृष्ठम्:हस्त्यायुर्वेदः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ दोषविधवाध्यायः ] हस्त्यायुर्वेद । शारदश्चोपलक्ष्यश्च प्रसुप्तः पाकलो भवेत् ॥ महापाकलसंज्ञश्च श्लेष्मणः संवपाद्भवेत् ॥ १० ॥ न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै ॥ महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥ एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान् ।। तत्त्वतो निखिलान्प्रश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु राजन्भवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥ नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ।। नाभेः पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥ प्रोक्तान्यामाशयः पर्वाण्युरः कण्ठः शिरस्तथा । स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ॥ १५ ॥ श्रद्धपाकलनिर्तृत्तौ स्थानात्पित्तं च विच्युतम् । श्रेष्माणं पश्चिमं भागमानयेत्सह वायुना ॥ १६ ॥ ततः श्रेष्मानिलौ तत्र शीतलं कुरुते गजम् । प्राग्भागसांष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥ सुरशापाद्वजेन्द्राणामन्तःस्वेदत्वमाहितम् ॥ न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥ कदाचिदङ्गप्रत्यङ्गं यदा गच्छति मारुतः ॥ तेन वालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥ तेन सिध्यति बालोऽयं कूटहेतुः प्रवक्ष्यते ॥ मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥ सहसा हृदयं गच्छेडूतश्चापि च पातयेत् ॥ हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥ व्यानो वायुः प्रकुपितो द्युदानम्महितो नृप ॥ पित्तमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥ गुरुस्थानोपरोधाच रौद्रस्तस्माद्भवेद्रजः ॥ इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥ मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप ।। पित्तं सरतं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥ १ क. ९दश्वोपजायेत ल" । २ क. कूटे हेतुः प्रचक्षते ।