पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्ति वाच्य द्विजान्वैद्यः शुचिर्भूत्वा समाहितः ॥ वासितैश्च भवेच्छत्रैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ ४९ ॥ यथा शिरास्तथा शंत्रं सर्वगात्रेषु चौरपेत् ।। मनश्चक्षुः समाधाप हस्तेन परिमृश्य च ।। ५० ।। शत्रं निपातयेत्तत्र शिराश्च परिवर्जयेत् ।। विश्रा(स्रा)व्या ग्रन्थयो ये च तान्मे निगदतः शृणु ॥ ५१ ॥ स्थिरा ये मेदसा चैव ये च संधिं समाश्रिताः ।। ये च मर्मगता नित्यं येऽन्ये चैवंविधाः स्मृताः ॥ ५२ ॥ अभ्यद्वैरुपनाहैश्च त्रेहैरुद्वर्तनैरपि । प्रदेहैः पीडनीयैश्च विश्रा(स्रा)व्या ग्रन्थपस्तु ते ॥ ५३ ॥ यथा दोषोपसृष्टानि शोणितानि परीक्ष्य वा । तथा विश्रा(स्रा)व्यमाणे च तत्रैव उपसर्पपेत् ॥ ५४ ॥ वारणं मन्दलवणां पाययेत्तादृशीं मुराम् ॥ तया शोणितवृद्धिश्च जायते दन्तिनस्तथा ॥ ५५ ॥ न हि केवलशात्रेण न तथा कर्मदर्शिना ।। वैद्येन शक्यं भवितुं चिकित्सां वाऽपि वेदितुम् ॥ ५६ ॥ सूत्रं विभजते बुद्धया त्रीणि पश्यन्ति चक्षुषा । साध्यासाध्यं च याप्यं च नास्ति तत्र विचारणा ।। ५७ ।। अदृष्टकर्मका ये च शाश्वहीनाश्चिकित्सकाः ।। प्राप्य कर्मावसीदन्ति बहवो धीरमानिनः ॥ ५८ ॥ शास्त्रज्ञः कर्मणा हीनः कर्मज्ञः शास्रवर्जितः ॥ तावुभौ न प्रशस्येते पालकाप्यवचो यथा ॥ ५९ ॥ यः कर्मणि च शात्रे च उभयत्र विशारदः ।। स पूज्यः सततं राज्ञा दानमानंप्रतिग्रहैः ॥ ६० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने शाराच्छेदो नामैकोनविंशोऽध्यायः ॥ १९ ।। अथ विंशोऽध्यायः । अथाङ्गराजो विनयादभिगम्य भगवन्तं पालकाप्यं पप्रच्छ-' भगवन्वा रणानां नानाविधं विषमदुर्गमसंबाधगमनगिरिशिस्यरकंदरारोहणावतरणसम १ क. वाद्य । २ क. वा चरेत । ३ क. ०न विशारदैः ॥ ६० ।।