पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्विब्रणीयाध्यायः ] • हस्त्यायुर्वेदः । बालार्केन्द्रधनुर्वर्णः शिखिकण्ठनिभोऽपि वा ॥ व्रणो यः सोऽचिकित्स्यः स्यात्क्षमेद्यत्र न च क्रिया ॥ ६८ ।। व्रणे शाल्यं तु विज्ञेयं द्विविधं शास्त्रनिश्चयात् । शारीरं चैव बाहं च तस्य वक्ष्यामि क्षणम् ।। ६९ ।। तृणकाष्ठायसादीनि वा दाख्यं व्रणाश्रयम् ॥ शारीरं त्वस्थिपूयासृङमांसन्नायुशिराश्रयम् ॥ ७० ॥ दोषो पौता भिषकैव यदृच्छा च मतङ्गजः । पञ्चैव पठिता राजन्व्रणोपद्रवयोनयः ॥ ७१ ।। तत्र तावत्प्रवक्ष्यामि प्रथमं क्रमयुक्तितः ।। गन्धवर्णस्रवाकारैवतादिभिरुपछुतान् ॥ ७२ ॥ तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः ।। प्रभूतकृष्णश्रा(स्रा)वश्च स्याद्त्रणः पवनातुरः ॥ ७३ ॥ शुकहारिद्रकाचाभः शिखिकण्ठप्रभोऽपि वा । व्रणस्तद्वर्गनिस्रावः सदोष्णश्चैव यो भवेत् ॥ ७४ ॥ कषायो गैरिकनिभः प्रस्रावो पः सवेदनः । तिक्ताम्लकुणपैर्गन्धैर्युक्तः पित्तातुरो भवेत् ॥ ७५ ॥ सू(शू)नः स्तब्धो गुरुः शीतः सुप्तोऽन्तःपिटकाश्चितः ॥ यश्चाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत् ॥ ७६ ॥ दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः । कपोतपाण्डुवर्णाभो यश्च स्यात्तुल्यगन्धिकः ॥ ७७ ।। विपन्नमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः ॥ कुलत्थवर्ण रकं वा यः स्रवेद्धहुवेदनः ॥ ७८ ॥ दूयते दह्यते चैव प्रस्रवेद्वैरिकोपमम् ।। रक्ताभं संस्रवेद्विस्त्रं स्याद्व्रणः शोणितातुरः ॥ ७९ ॥ दोषाणां दोषयोर्वाऽपि यथास्वं दोषलक्षणैः । विज्ञेयः संनिपातेन दन्तिनां दूषितो व्रणः ॥ ८० ॥ शृङः शीतो मृदुश्चैव वसामजापरिस्रवः । पक्षिनीडसुगन्धिश्च स्याद्व्रणो मेदसाऽऽतुरः ॥ ८१ ॥ १ क. “स्यात्क्रमेद्यत्र च विक्रियाम् ॥ त्र" । २ क. याति । ३ ख."पनः ।। ॥ ४ क. शान्ती ।