पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ . पालकाप्यमुनिषिरधितो - [ ३ शस्यस्याने हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ।। सद्यः प्राणहरा राजंस्तासां छेदो विवर्जितः ॥ २० ॥ निर्याणमध्ये पञ्चषे विलागे दन्तचेष्टयोः ॥ कटिश्रो(स्रोतसि मध्ये च तासां छेदो विनाशयेत् ॥ २१ ॥ वसस्यातु(?)व मध्ये च तत्पले च समाश्रिते । दलिरे पृथिवीपाल तासां छेदो विनाशयेत् ॥ २२ ॥ पेचकस्य च मध्ये स्यात्करीषस्य च मध्यतः ॥ प्रस्रावस्य च मध्यस्थः शिराच्छेदो विनाशयेत् ॥ २३ ॥ तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्वतः । अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत् ॥ २४ ॥ संदनभागे मण्डूक्यो ग्रन्थी सकुटिकाद्वये ॥ भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २५ ॥ तनुभागे च रन्धे च अण्डकोशे च दन्तिनः ॥ स्तनान्तरे च नाभ्यां च शिराच्छेदो विनाशयेत् ॥ २६ ॥ अक्ष्णोर्वे कर्णसंधौ च शिंरा नागमनुसृताः ॥ भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २७ ॥ अतिप्रवृत्ते रुधिरे वारणस्य महीपते ॥ शोणितस्य क्षयाचैव वायुर्मर्माणि बाधते ॥ २८ ॥ हृदयं पीठ्यते चास्य शोफश्वास्योपजायते ॥ मूर्छौ च भजते नागस्तृष्णाऽप्यस्य विवर्धते ॥ २९ ॥ दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति ॥ एवंलिङ्गं महाराज मत्याचक्षीत वारणम् ॥ ३० ॥ उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः ॥ शिरास्रायु(?) महाराज छेदमाहुर्मनीषिणः ॥ ३१ ॥ यदा शिरा भवेच्छिन्ना भिन्ना वाऽपि विघट्टिता ।। अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे ॥ ३२ ॥ श्रीपणमथ तां बद्ध्वा धातुर्कमदनादुभौ । सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं मतिसारयेत् ॥ ३३ ॥ यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ क्षौमस्य तु मषी चूर्ण तथा सर्जरसस्य च ॥ ३४ ॥ १ क. “त् ॥ मन्दान० । २ क. ०गेश्वेते० । ३ क. शिरो । ४ ख. “कागद° ।