पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ िशराच्छेदाध्यायः] इत्यायुर्वेदः। दुर्गुहीतं भवेच्छत्रं तिर्यग्वा विनिपातयेत् ॥ तेन स्रायुः शिरा वाऽपि विशेषेणोपहन्यते ॥ ५ ॥ तस्मिन्प्रवर्तते राजञ्शेोणितं जलयश्रवत् ।। तस्य सिद्धिं प्रवक्ष्यामि साध्यासाध्यं च सर्वशः ॥ ६ ॥ अस्थिमर्मगताश्चैव संधिजातास्तथैव च । शिरा नागस्य वक्ष्यामि ता मे विस्तरतः शृणु ॥ ७ ॥ नाभ्यामेव तु संभूता धमन्यो दश पञ्च च ।। नानाश्रो(स्रो)तोवहाथैव नानाधातुवहाश्च ताः ॥ ८ ॥ धमनीमभवानां तु शतानि दश पञ्च च ।। हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम् ॥ ९ ॥ यस्थितांसेऽथ बाले च जघन्पापरयोरपि ॥ अण्डकोशे च नागस्य विद्धि सप्त शतानि वै ।। १० । तासामुपशिराश्चैव स्रायवश्च सहस्रशः ।। एवं स्रायुकृता संख्या रोमकूपसमा नृप ॥ ११ ॥ एकस्कन्धो यथा वृक्षः शाखाभिर्बहुभिर्तृतः ।। एवं नाभिप्रवृत्तास्तु शिराः स्रायुश्च कुञ्जरे ॥ १२ ॥ तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम् ॥ सद्यः प्राणहरः स्यातु शिराच्छेदो महीपते ॥ १३ ॥ पुरो नखे च मोहे च चिकायां पलिहस्तयोः ॥ संदानजवभागे च विक्षोभे च महीपते ॥ १४ ॥ भौगेष्वेतेषु नागस्य शिराच्छेदो विनाशपेत् ॥ एता दश शिरा राजन्सद्यः प्राणहराः स्मृताः ॥ १५ ॥ उरोग्रीवागुहा(दा)भागे स्कन्धे मूश् िच हस्तिनः । शिरा दश विजानीयाद्धस्ते पञ्च विनिर्दिशेत् ॥ १६ ॥ विभागे द्वे धमन्ये द्वे धमन्पे द्वे कूकाटिके ।। तथा द्वे रसवाहिन्यौ शिरा दश तु कीर्तिताः ॥ १७ ॥ नानाश्रो(स्रो)तोवहाश्चैव भागेष्वेतेषु दन्तिनाम् । सद्यः माणगहरा राजन्नासां छेदं विवर्जयेत् ॥ १८ ॥ वातकुम्भस्य चान्ते द्वे ईषीके द्वे समाश्रिते ॥ ईषीकाकुम्भपोर्मध्ये हस्तश्रो(स्रो)तोवहा ऋप ॥ १९ ॥ १ क. नागेष्वेतेषु । २ क. ख. शिरो । ४९७