पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ चन्तनाडीविकित्सिताध्यायःjहस्यायुर्वेदः । । आक्षेपषति धूपोऽयं दन्तनेत्रम्मुखावहः ॥ पृष्टपण्र्यशुमस्यौ च छिमरुत्तालपत्रिकः ॥ ४१ ॥ समङ्गा च करञ्जश्च सुवहाऽतिबला बला ॥ महासहा व विन्ना च निङ्काथस्तैलपाचन ॥ ४२ ।। सुवहागिरिकण्यै च कपिकच्छूः समूलिका ॥ महौषधं रसं काथं तैलेन सह पाचयेत् ॥ ४३ ॥ द्विगुणक्षारसंयुक्तं कल्कचैव भिषग्वरः । मञ्जिष्ठायाः प्रियङ्ग्वाश्च मधूकस्य हरिद्रयोः ॥ ४४ ॥ मांस्याः कालानुसार्याश्च ध्यामजीवकयोरपि । ऋषभस्य सरोधस्य वचाश्रीवेष्टकस्य च ॥ ४५ ॥ प्रपौण्डरीकस्य तथा श्लक्ष्णं पिष्टा प्रदापयेत् ॥ यहं शिरोविरेकः स्यात्तैलपीतस्य च यहम् ॥ ४६ ॥ पश्चारुमस्यावसेकस्य दन्ताप(वे)ष्टश्रु( )तस्य च ।। काकोली मधुपणीं च सालपण सरोहिणी ॥ ४७ ॥ पयस्या च लुलिङ्गाक्षी छिन्नरुण्मुद्रपण्र्यपि ॥ अम्बष्ठा चैव तैलं स्यात्तेन तैलं विपाचितम् ।। ४८ ॥ द्विगुणक्षीरसंयुक्तं तैलमात्रावशेषितम् । तेन चाभ्यञ्जनं पानं नस्यकर्म च पूज्यते ॥ ४९ ॥ शशतित्तिरिलावानां मयूरवृषभस्य च । युक्त मरिचचूर्णेन पिप्पलीशुण्ठिसैन्धवैः ॥ ५० ॥ स्निग्धं सलवणं चैव तं रसं पापयेद्रजम् ॥ देयं शाल्योदनं चैव रसैस्तैरेव संस्कृतैः ॥ ५१ ॥ यदा चास्य स्थिरीभावः समाधिश्चैव दन्तपोः ॥ पश्वाहान्तरितं तस्मादथवाऽपि त्र्यहं तथा ॥ प्रतिपानं प्रसन्नां च तैलयुक्तां प्रदापयेत् ॥ ५२ ॥ इतीदं दन्तनाडीनां सनिदानं चिकित्सितम् ॥ पृच्छते रोमपादाय पालकाप्पेन कीर्तितम् ॥ ५३ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीपे शल्यस्थाने दन्तना डीचिकित्सितं नाम सप्तदशोऽध्यायः ॥ १७ ॥ १ क. तरसं । ४९५