पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ पालकाप्यमुनिविरचितो - [ ६ शल्यस्थाने पूतीकस्य च जात्याश्च कल्केन कुटजस्य च ॥ दन्तनाडीषु तैलं स्याद्वृश्चिकालीहरेणवा (?)॥ २६ ॥ कुस्तुम्बुरुस्तथैला च शोधनी साक्षिपीलकाः ॥ श्रीवेष्टकसमायुक्ताः कुठजस्तालपत्रिकाः ॥ २७ ॥ जात्याः सकरवीराया भङ्गः पूतीकपछवाः ॥ अभीरुपत्री सुवहा गुग्गुलुः सुकुटमटः ॥ २८ ॥ करञ्जपछवा मुस्ताहंसपादीहरेणवः ॥ एतानि पाके तैलस्य समपिष्टानि योजयेत् ॥ २९ ॥ तेन तैलेन वा शोध्या दन्तनाङयस्तु दन्तिनाम् । अपूतिकमविश्रा(स्रा)वं कण्ड़दोषविवर्जितम् ॥ ३० ॥ विज्ञाय तु ब्रणं शुद्धं क्रियां कुर्यादिमां भिषक् ॥ बिस्वाश्चत्थमधूकानां त्वग्भिन्र्यग्रोधशालपोः ॥ ३१ ॥ सबीजकोदुम्बरापाः सोमवल्कशिरीषयोः । निष्काथः क्षालनं(ने) कार्यः सुखोष्णः सरलस्य च ।। ३२ ।। तेनोपद्रवहीनस्तु ब्रणो रोहति दन्तिनः ॥ शमीक्षुरकमूलानि पाटलामूलमेव च ॥ ३३ ॥ वितानकं सहोशीरं कुटजः शालितण्डुलाः ॥ इकटा मधुकै रोधं मन्मितस्तालमस्तक ॥ ३४ ॥ वेिदार्यर्षभकचैव सुवहाजीवकावपि । कुलिङ्गाक्षी पयस्या व तथैव तालपत्रिका ॥ ३५ ॥ किरात्पा सह पकं तु तैलं स्याद्रणरोपणम् ।। गतिः स्याद्यांद संरूढा भकोपमुपगच्छति ॥ ३६ ॥ पूतिस्रावी भिषग्वा स्याच्छूणु तत्रापि यो विधिः । पटोलं हस्तिपिप्पल्यः कुटजस्य फलानि च ॥ ३७ ॥ वृश्चिकाली विडङ्गानि पृथ्वीकाः चेतसर्षपाः ॥ कुस्तुम्बुरुसमायुक्तं गोमूत्रे काथपेचिरम् ॥ ३८ ॥ झाथेनाथ सुस्खेोष्णेन तेन तां शोधपेद्वतम् । सर्पगन्धा मधूच्छिष्टं सर्वबीजानि गुग्गुलुः ॥ ३९ ॥ सर्षपैः सह धूपः स्यान्नाडीनां दन्तपोर्हितः ।। पूँतिगन्धर्मावष्यन्दं दन्तनाठ्य शिरोरुजम् ॥ ४० ॥ १ क. ख. किरास्य ।