पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ दन्तनाडोचिकित्सिताध्यायः] हस्त्यायुर्वेदः । 8९३ कर्मजेऽपि समुत्पाते तत्रास्य च्यवनं स्मृतम् ॥ पुष्पनेत्रं तु वृत्तास्यमनुपूर्वं समं दृढम् ॥ १२ ॥ बस्तिर्जरङ्गवः श्रेष्ठ तस्मिन्त्रणे विधीयते ॥ दृढां बलवतीं लक्ष्णामेषण ताम्रनिर्मिताम् ॥ १३ ॥ गण्डूपदास्यां सूक्ष्मां च कारयेद्रिषगुत्तमः ॥ स्पूजीर्कनिम्बजातानां हरिद्रानक्तमालपोः ॥ १४ ॥ पुत्रंजीवकभङ्गस्य निष्काथं कुटजस्य च । सुखोष्णः करवीरस्य सप्तपर्णस्य चोभयोः ॥ १५ ॥ क्षालनं घस्तिंना कायं क्षौमपट्टस्तु शोधनम् ॥ पूतिगन्धं च कण्डू च काथ एष प्रणाशयेत् ॥ १६ ॥ मार्दवं शोधनं चैव व्रणस्याऽऽशु करोति च ॥ वर्षाभूचैव बिल्वं च निकाथो वा वचान्वितः ॥ १७ ॥ सोभाञ्जनकतकरीपूथिकाभङ्गसंयुतः ॥ अलर्ककाकदन्तीनां पूतीकैरण्डयोरपि ॥ १८ ॥ सुरसाकुटजत्वग्भ्यां संयुक्तो व्रणधावनः ।। मधुशियुर्धवश्चैव निष्काथः कुटजस्य च ॥ १९ ॥ पूतीकस्यामिमन्थस्य पुत्रंजीवकनिम्बयोः । सप्तपर्णत्वचश्चास्य नक्तमालस्य चोभयोः ॥ २० ॥ तेन वा बस्तियुतेन क्षालनं दन्तिनो व्रणे । जात्यर्ककाकदन्तीनां पूतीकैरण्डपोरपि ॥ २१ ॥ विडङ्गं त्रिवृता दन्ती चित्रकः पिप्पलीद्वयम् ॥ श्यामा सलवणा कार्या पिष्टः स्याहणपूरणम् ॥ स्यात्वालेपो वचा शुण्ठी पाठा कटुकरोहिणी ॥ २२ ॥ अक्षिपीलकगण्डीरे सुवहाऽतिविषा तथा ।। तेजोवत्यथवा पिष्ट्रा(ष्टा) सूवर्णा क्षीरिणी तथा ॥ २३ ॥ शृण्ठी सुवचिंका चैव कषायं लशुनानि च । लाङ्गलिकासमायुक्तः क्षौद्रेण सह संलुतः ॥ २४ ॥ लेपोऽयं दन्तनाडीषु वारणानां सुस्वावहः । नक्तमालहरिद्राभ्यां करवीराङ्करस्य च ॥ २५ ॥ १ क. तस्यास्य चवनं । २ क. ०त्रं वीजक• । ३ क. १स्तिनीकार्थ क्षौ । ४ क, "पीडकठाण्डी१ ।