पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8९२ पालकाप्यमुनिविराषितो- [ ३ शश्यस्थाने-- अनेन क्रमयोगेन(ग) सम्यक्संपद्यते सुखी ॥ १४७ ॥ इति श्रीपालकाप्ये गजायुर्वेद्वे महापवचने महापाडे तृतीये शल्यस्थाने शिराव्यूहव्यधो नाम षोडशोऽध्यायः ॥ १६ ॥


-

अङ्गाधिपतिरव्यग्रं पालकाप्यं कृताञ्जलिः ॥ आपृच्छद(६)न्तचे(वे)ष्टानां शृण्यतानां(?) चिकित्सितम् ॥ १ ॥ किंमूलो दन्तविश्रा(स्रावो ज्ञेयं चौत्पातिकं कथम् ॥ स्यादनौत्पातिकः कस्माद्दन्तस्य श्र(स्र)वणं कथम् ॥ २ ॥ इति पृष्टोऽब्रवीत्मश्र मुनिरङ्गेश्वरं तथा । श्रूयतां पृथिवीपाल यथायोगं यथाक्रमम् ॥ ३ ॥ अत्पर्दितः श्र(स्र)वेद्दन्तः पूतिकं पूयशोणितम् ॥ सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः ॥ ४ ॥ तस्य त्यागो हि दन्तस्य पतनात्प्राग्विनिश्चितः । तस्यात्यागे ह्यवाप्रोति मित्रार्थे(र्थ) बलभूक्षयम् ॥ ५ ॥ व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु ॥ भवेत्करीमूलाभ्यां गदन्तं गजमुत्सृजेत् ॥ ६ ॥ [*******************सह तूर्ण समुत्सृजेत् ॥] भग्रे शेषं स्थितं याप्यं समूलं सकरीरिकम् ॥ ७ ॥ विनष्कीर्ण पद्धि स्यात्तहणवत्साधु साधयेत् ॥ चे(वे)ष्टस्योपरि दन्तस्योद्भङ्गे स्याद्यदि च श्रुश्रु)तिः ॥ ८ ॥ तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि ॥ दन्तनाडी तु यस्य स्याद्वातादीनां प्रकोपजा ॥ ९ ॥ न तत्रैौत्पातिकं किंचिन्न चास्य पतने भयम् ॥ अन्तःस्वेदा गजा यस्मान्मांसे थुषिरता तथा ॥ १० ॥ तैजसी प्रकृतिश्चापि कोपे भूयिष्ठता ततः ।। स्प दुर्गन्धा विषाणस्योपलक्ष्पते ॥ ११ ॥ श्रुस्तुितिस्तु

  • धनुश्चिद्दद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥

१ ख, मन्यार्थे । २ क. श्रुतम् । ३ क. तितं किं"। ४ . यस्माच्छुति"।


-


- • - - - - अथ सप्तदशोऽध्यायः । -- .


• • • • --- -


--- ७. --- -------...- ---- ----•

•-------



-