पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराव्यूहव्यधाध्यायः] हस्त्यायुर्वेदः । दोषाणामतिवृद्धानां प्रकोपं नन्ति ताः शिराः ॥ एवमेतेषु सर्वेषु श(शि)राः भोक्ता महीपते ॥ ३२ ॥ दोषधातुयोगैस्तु तासां विश्रा(स्रावणं हितम् ॥ संख्या समासतो ज्ञेया षष्टिस्तु चतुरुत्तरा ॥ ३३ ॥ एवमेतच्छिराजातं यथावदनुपूर्वशः । शिराव्यूहे च यद्राजन्वातादीनां तु लक्षणम् ॥ ३४ ॥ श्वयथु दोषवन्तं तं नानालिङ्गसमन्वितम् । दृष्टा नागस्य तं विद्याद्विद्रधिं कुशलो भिषक् ॥ १३५ ॥ स्थिरत्वाद्वन्थिबन्धाश्च ग्रन्थिरित्यभिधीयते । तेषामेतेन कल्पेन कार्य संशमनं भवेत् ॥ ३६ ॥ अथवा दोषशमनादाधिक्यं यस्य लक्ष्यते । तथैव तस्य कर्तव्यं यथाप्रोक्तं चिकित्सितम् ॥ ३७ ॥ शिराणामपबन्धार्थाः स्रायुकूचर्चाः प्रकीर्तिताः ॥ अशीतिरेव विलेपा विभागस्तासु वक्ष्यते ॥ ३८ ॥ यदेहं(पे देहे) संधयः प्रोक्तास्तेषां तत्र च बन्धनम् । पत्र तत्र च संबद्धाः संधिदेशं समाश्रिताः ॥ ३९ ॥ सर्वेष्वाङ्गप्रदेशेषु तस्मात्ताः परिवर्जयेत् ।। संधिसंधानमैप्येतत्षङ्किधं संप्रकीर्तितम् ॥ १४० ॥ तन्नास्यामपि संधानं कीर्तितं यचतुर्विधम् ॥ शरीरविचपे पूर्व मया सम्यङ्कनराधिप ॥ ४१ ॥ मनो मे मुह्यति स्मृत्वा रक्तक्षीणस्य का(क)ष्टताम् । तस्मान्मात्राप्रमाणेन नित्यमेवाभिषेचयेत् ॥ ४२ ॥ यत्र मांसावगाढत्वाच्छिरा नैवोपलभ्यते । स्थिरत्वाच्छ्यथोचैव प्रच्छनं तत्र कारयेत् ॥ ४३ ॥ अनन्तरं प्रस्थयित्वा दोषलिङ्गान्वितं नृप ॥ लवणेन सतैलेन कुर्यात्तस्यावसेचनम् ॥ ४४ ॥ भच्छन्ने व्यधने चैव तेनासृक् श्र(स्र)वते भृशम् ।। तत्र प्रक्षालनं कुर्याच्छीतेनैव च वारिणा ॥ १४९ ॥ इक्षुस्तलोत्पलांतलैः प्रदेहं तस्य कारपेत् ॥ समङ्गाधातकीपुष्पैश्चन्दनोशीरपद्मकैः ॥ १४६ ॥ १ क."प्रकोपैस्तु । २ क. ०मध्ये त” । ३ क. "वावसेच । ४९