पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यपुनिविरचितो– [ ३ शस्यस्थाने अतः पिण्डकयोश्चापि संदानोपरि सं(श्रितम् ॥ विदित्वा विधिवस्मासो दोषं विद्ध्वाऽवसेवपेत् ॥ १८ ॥ अस्थित्लाङ्गलवंशस्यं कलाभागांन्तरे तथा । । समं विज्ञाय भागज्ञो मेध्ये विध्येच्छिर मृप ॥ १९ ॥ वंशपक्षांसमसेषु तथैवोत्कृष्टपोरपि ।। वंशाबभागमा(श्रि)त्प पकासंधिसंश्रिताः ॥ १२० ॥ शिरास्तत्रापि विज्ञेया दोषनिर्हरणे नृप। । रन्भकक्षाविभागे च यम्रां बद्ध्वाऽवसेचयेत् ॥ २१ ॥ आसनान्तादधोभागे ग्रीवामध्यसमाश्रिता ॥ ('मन्योर्जवभागस्थां सम्यङमध्येऽवसेचयेत् ॥ २२ ॥ अथापस्करभागस्य पादस्यान्तःसमाश्रिताम् ॥ ) गाम्ररोगेषु नागानां विध्येत्समवपीड्य ताम् ॥ २३ ॥ अपस्करस्य चाधस्तादष्टाङ्गलसमाश्रिताम् । दशाङ्गुले चापस्कराद्धद्ध्वाऽपि च विनिर्दिशेत् ।। २४ ॥ दाहेन सहितं शोफं विज्ञाप कुशलो भिषक् ॥ पूर्वोत्तेनैव विधिना सम्यञ्जत्वाऽवसेचयेत् ॥ १२५ ॥ अन्तर्बहिः पुरस्ताच गात्रे मध्यं समाश्रितम् ।। भोगं विज्ञाप विधिवन्मत्वा रोगं यथाक्रमम् ॥ २६ ॥ व्पधयेद्यत्रविधिना सम्यकृत्वा च पीडनम् ॥ * प्रेोई संदानभागेषु बहिरन्तः समाश्रिताम् ॥ २७ ॥ वामपूर्वेण भागेन संमितां विद्धि पार्थिव ॥ तेनैव विधिना तासां सम्यक् श्रा(क्स्रा)वणमिष्यते ॥ २८ ॥ विंशतिः कर्मभागानामुपरिष्टान्महीपते ॥ पङ्गुलं ह्यङ्गुलं वाऽपि ताः प्रभुच्यावसेचपेत् ॥ २९ ॥ पादरोगेषु नागानामेता वेध्या महीपते । चिङ्कयोः पार्वेदेहस्था बहिरन्तः समाश्रिताः ॥ १३० ॥ व्यधयेदेवमेवैताश्चिकाभागं विवर्जयेत् । कमपांर तु याः प्रोक्ताः शिर(रा)गात्रबहिः स्थिताः ॥ ३१ ॥

  • धनुश्चिाद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।

१ क. भावं । २ क. हमन्दान" ।