पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ १ शाख्यस्थाने वासयित्वा च शस्त्राणि यथापूर्वमुदाहृतम् ॥ शरीरविचषे चैव शिराव्यूहे च हस्तिनाम् ॥ ६७ ॥ अस्थीनि संधयश्चैव मर्माणि च महीपते ॥ विदित्वा विचयं कुर्याच्छराणामवसेचनम् ॥ ६८ ॥ तत्र शरीरस्थानि सप्त.शिराशतानि. संभवन्ति च । तासां दश मातृका नाम यास्तिर्यगूध्र्वमधश्च सम्यक्प्रतिपन्नाः शरीरं धारयन्ति, रसादींश्च, धातून्, वातपित्तश्लेष्मासु विप्रतिपभेष्वन्तःशरीरेषु सौम्याद्धमन्यः, ताः समनुज्यम्रुयास्यामः । तत्र शरीरप्राग्भागमाश्रित्य द्वे तथाऽधस्तिर्य क्प्रतिपन्ने । पश्चात्काये द्वे । एकैकशचैव तासां प्रविभागो भवति । शिरःकण्ठ नयनहस्तगात्रापरवंशपृष्ठवक्त्रप्रतिमानवस्त्यण्डकोशत्वगित्येतांश्च भागानाभि त्यावस्थिताः । तासां प्रविभागमनुव्याख्यास्यामः । प्रसारणाकुञ्चनगमनो द्यतानां विभागेन वर्तन्ते चेष्टावत्यः सर्वं शरीरमभिव्याप्यावस्थिता मर्मtगेषु चानुबद्धाः, ता वर्जयेत् ।। तासां मदचहाः प्रोक्ताः पञ्चाशतु नराधिप ॥ कटौ मेढ़े च संबद्धाः स्ववेध्याः पृथिवीपते ॥ ६९ ॥ इन्द्रियार्थं प्रवृत्ता पास्ताः पश्वाशात्प्रकीर्तिताः ॥ गन्धरुपरसस्पशान्याः प्रपश्यन्ति देहिनाम् ॥ ७० ॥ एताः पार्थिव नागानां विनाशाय भवन्ति तु ॥ तासां विश्वा(स्रा)वणं नित्यं छेदनं चैव गर्हितम् ॥ ७१ ॥ चेष्टावत्यश्च या नागे शिरा रसवहाश्च पाः ॥ मेदोपहाः शुक्रवहास्ताः सर्वाः परिवर्जयेत् ॥ ७२ ॥ वायुः (?) पित्तं तथा श्रेष्मा (?) रकं चैव दहन्ति'पाः ॥ तासां विभागं वक्ष्यामि येषु भागेषु चाऽऽसृ(श्रिताः ॥ ७३ ॥ तासां विश्रा(स्रा)त्रणं कार्यं यथादोषं भहीपते ॥ समीपस्था तु पा यस्य सा दोषं तस्य निर्हरेत् ॥ ७४ ॥ दोषेोपचितदेहस्य क्रिया नैव प्रवर्तते ॥ यदि नाऽऽसृश्रि)त्य रक्तस्य क्रियते किंचिदौषधम् ॥ ७५ ॥ यथा पुष्णाभिसंतप्तः प्राप्य शीतोदकं नरः ॥ ७६ ॥ १ क, “न्तः सश° । २ क. सात्म्याद्ध० । ३ "पृथग्वक्त्र° ।