पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. शिराव्यूहव्यधाध्यायः ] हंस्यांपुर्वेदः । धातुक्षये पाण्डुरोगे त्वविश्राव्यमसृग्भवेत् ॥ वातव्याधिषु यत्प्रोक्तं तत्कार्यमवसेचनम् ॥ ५३ ॥ हेतुं तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते ॥ वातात्प्राणश्च चेष्टा च सिरा रक्तवहाश्च याः ॥ ५४ ॥ तासां चैव विशेषेण वायुरेव प्रवर्तकः । पश्चधा धारयत्येष शरीरं नृपसत्तम ॥ ५५ ।। यस्मात्तस्माद्विशेषेण शरीरमभिवर्धयेत् । अतः परं प्रवक्ष्यामि पेषां विश्रा(स्रा)वणं हितम् ॥ ५६ it पादरोगाक्षिरोगेषु मन्यास्तम्भे गलग्रहे ॥ शोफेषु गात्ररोगेषु शीर्षव्याधिषु चोच्यते ॥ ५७ ॥ तथैव दिग्धविद्धे च बालंदष्ट महीपते ।। सैर्पदष्टे च नागानां विश्रा(स्रा)वणमिहेष्यते ॥ ५८ ॥ स्थिरा ये दोषवन्तश्च ग्रन्थयः संधिमाश्रिताः ।। अभ्यौरुपनाहैश्च स्वेदैरुन्मर्दनैश्च ये ॥ ५९ ॥ प्रदेहैः पीडनैश्चैव न प्रशाम्यन्ति दन्तिनाम् ॥ तेषां विश्रावणं कार्य श्वयथुनां यथाऽधिप ॥ ६० ॥ शरीरमभिविज्ञाय प्रकृतिं सात्म्यमेव च ।। अपीतवन्तं पूर्वाहे ज्ञात्वा मृमनसं गजम् ॥ ६१ ॥ दोषसंचालनार्थाय क्रामपेद्वे धनुःशते ॥ ऊष्मणा चाल्यते यस्मात्तस्मादुष्णेन सेचयेत् ॥ ६२ ॥ सुयन्नितमवस्थाप्य वारणं कुशलो भिषक् ॥ पोपकरणान्पत्र पथोक्तान्युपकल्पयेत् ॥ ६३ ॥ प्रतिकर्मविधिप्रोतं (*शत्राग्रिप्रणिधौ च यत् ॥ ततः पुण्याहघोषेण स्तम्भे वारणमालितम् ॥ ६४ ॥ हैवनं च यथा मोतं) कर्मसिद्धिमपीष्यते(?) ॥ कर्तव्यं वारणानां तु पथावदभिनिश्चितम् ॥ ६५ ॥ ततः समालभ्य गंज************'''"

                          • चोदकेन*********************** ॥ ६६ ॥

धनुश्चिद्दद्वयान्तःस्थो नास्ति पाठः कपुस्तके । १ क. ०लदृधे । २ क. सर्पदृष्ट । ३ क. गेनं । ४ क. *पि स्वादकेन । ४८५