पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८३ मधुरः शीतवीर्यश्च घनः धेतः कफो गुरुः ॥ बलवावणाम्लश्च स्निग्धः प्राणविवर्धनः ॥ २४ ॥ आत्मैव योनिर्वातस्य पित्तमाझेयमुच्यते ॥ कर्फ सोमात्मकं विद्यादेतांवीन्देहसंसृश्रि)तान् ॥ २५ ॥ आत्रेयस्तु रसः प्रोक्तो वशिष्ठं शोणितं भवेत् ॥ काश्यपं तु भवेन्मांसं मेदश्चाप्यथ गौतमम् ॥ २६ ॥ भारद्वाजानि वास्थीनि भजा चाप्यथ कौशिकी ॥ जामदग्न्यं भवेच्छुक्रमित्येते सप्त धातवः ॥ २७ ॥ ज्ञेयाः शरीरे तु शिराः स्वेदमेवं वहन्ति याः । व्यायामे च निदाघे च भुस्वतः श्रा(स्रावयन्ति तम् ॥ २८ ॥ यथा प्रस्यन्दते शैलाद्वषन्ते तेजसा रविः ॥ एवमेव मुखात्स्वेदं प्रश्र(ख)वन्ति मतङ्गजाः ॥ २९ ॥ शिराः शतानि ससैवं व्याख्यातानि यथातथम् । सहस्राण्यैर्धषष्ठानि स्नायूनासंश्(?) ताः शिराः ॥ ३० ॥ सर्वा वातादिभिर्देषेः शिरा रतेन वाऽन्विताः । वहन्ति कापजान्धातूनिर्दिशेत्सर्वदेहिनाम् ॥ ३१ ॥ आश्रयाच्छोणितादस्प यकृत्तस्य विवर्धते । रक्तदोषात्मिका चैव ीही(हा)कौ च दन्तिनः ॥ ३२ ॥ शोणितस्य तु या धेनुः फुप्फुसं तस्य जायते । असृक्पित्तकफानां तु यत्तेजो मारुतान्वितम् ॥ ३३ ॥ तेनास्य संभवन्त्यत्र पचैव गुद्बन्धनम् ।। शोणिते वर्धमाने तु बलं तेजश्च वर्धते ॥ ३४ ॥ शोणिते क्षीयमाणे तु क्षीयन्ते सर्वधातवः । देहिनां शोणितं विद्धि प्राणायतनमुत्तमम् ॥ ३५ ॥ मात्रया रुधिरं तस्मादुष्टमप्यपकर्षयेत् ॥ पुण्णां रसानां यत्तेजः कापं पुष्णाति हस्तिनाम् ॥ ३६ ॥ पत्तस्थाने रसस्थानं हस्तिनां संप्रकीर्तितम् ॥ रसः कपोतवणभः पच्यमानो द्यहाद्भवेत् ॥ ३७ ॥ १ . °व च कदन्तिनाम् ॥ व्या० । २ क. ०ण्यष्टसार्धानि । ३ क. *वृद्धौ च । . ४ क. पित्तं स्थानर स्थानं ।