पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ पालकाप्यमुनिविरचितो- *** शस्यत्वावे. ततः कण्ठे च मध्ये च धमन्योऽौ सवाभिताः ॥ कर्णयोस्तु तथा विषाचाभिस्तु परिवीवति ॥ ९ ॥ ततः शिरा बस्तिकोशमुरो वालं गुदस्तथा ॥ मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा ॥ १० ॥ एवमङ्गेषु सर्वेषु मातृका हगोचराः । काये शिराः सप्तशतं विभागाः प्राणु पार्थिव ॥ ११ ॥ गुदं मेट्रमथो नाभिं तत्र बस्ति समाश्रिताः ॥ ताभिः संमूर्छितो वायुर्धमनीः प्रतिपद्यते ॥ १२ ॥ शतार्धमेव ता विद्याच्छिरा वै देहगोवराः । या रसान्प्रविभागेन(ग) वायुमेव वहन्ति ताः ॥ १३ ॥ ताभिः संमूर्छितं पित्तं धमनीः प्रतिपद्यते ॥ १४ ॥ शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः ॥ उरःसंधिशिरोग्रीवं मर्माणि व समन्ततः ॥ १५ ॥ ततः संमूर्छितः श्रेष्मा धमनीः प्रतिपद्यते । विद्धि पञ्चाशदेवैताः शिराः क्षेष्मवहा गजे ॥ १६ ॥ तावन्त्या(त्यः) फुप्फुसयकृदृदपानां च मध्यतः ॥ पा रसानुविभागेन शोणितं संवहन्ति तु ॥ १७ ॥

वकांसमध्ये विज्ञेयाः शिरा रसवहाः पृथकू ॥

थास्थानविभागेन धातूनाप्यायपन्ति याः ॥ १८ ॥ |ांसमेदोस्थिमज्जानां शुक्रस्य च नराधिप ॥ एकैकस्याः शतार्ध तु शिरा ज्ञेयाः पृथक्पृथक् ॥ १९ ॥ दोषधातुमकर्षण हर्षेण च बलेन च । मदः संजापते राजन्स्वभवाचैव दन्तिनाम् ॥ २० ॥ शतार्धमेव नु शिराः पृथञ्पदवहाः स्मृताः ॥ या रसानुविभागेन कटौ मेट्रे च संस्थिताः ॥ २१ ॥ समासात्कण्डरा ह्यष्टौ विद्धि गात्रापरे तथा । पश्चात्पुरस्ताचैकैकं पादं प्रत्येकमाश्रिताः ॥ २२ ॥ सूक्ष्मो विचारी पुरुषः कटुः शीतश्च मारुतः ॥ उष्णमम्लं द्रवं पित्तं विवर्ण दारुणं भृशम् ॥ २३ ॥ १ क. परिजीवति । २ क. शिरो । ३ क. ०च्छिरो वै । ४ क. १भावचैव ।