पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराब्यूहयधाध्यायः ] हस्त्याधुर्वेदः । ४८१ हरिद्रायष्टीमधुकं चेति, आन्तरिक्षोदकसंयुतैस्तैलं पाचयेत् । ततोऽस्य बस्ति नेत्रेण पिचुनाऽपि व्रणनाङयां तैलमिदं दद्यान्नाडीव्रणविशुद्धयर्थम् । यदि हृद पगता नाडी, अन्पं वा गूढप्रदेशमुपगता ततोऽस्य तैलपानाभ्यङ्गेन च नाठी घशान्तिमुपगच्छति ॥ मुद्रो(ौ)दनं धृतसंयुतं दद्यात् । पवसानि च हरितमृदूनि क्रमशो मत्स्य ण्डिकागर्भाणि दद्यात् । तत्र श्लोकः -- यथोतेनोपचारेण पस्तु प्रक्रमते व्रणान् । आगन्तुर्दोषजो वाऽपि तस्य सिद्धिर्निपच्छति ॥ इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने . नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ अथ षोडशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १ ॥ कति वातवहा विद्वन्कति पित्तवहाः शिराः । श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः ॥ २ ॥ चे(स्वे)दं मदं वा शुकं वा का वहन्ति द्विजोत्तम । का मांसमस्थि मेदो वा मजानं वा वहन्ति काः ॥ ३ ॥ काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति ॥ 'सिराणां विचयं कृत्स्त्रं यथावद्वत्कुमर्हसि ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः ॥ वस्तरेण यथातत्त्वं सिराविचयमब्रवीत् ॥ ५ ॥ गर्भस्य हृदयं पूर्वं सह भाणेन वर्धते ॥ ततः सिराः संभवन्ति सूर्यादिव गभस्तपः ॥ ६ ॥ सर्वाः शरीरसंसृष्टास्तिर्यगूध्र्वमधस्तथा । सर्वाश्वष्टाः प्रकुर्वन्ति सिरा वै यब्रवर्धिते ॥ ७ ॥ तस्मात्तु मातृके द्वेन्ये(?) हृदयात्कण्ठमाश्रिते ॥ जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् ॥ ८ ॥ १ क. प्राणैर्न । २ क, "मथापि वा । स० ।