पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ [ शल्यत्वा-- पालकाप्यमुनिविरचितो धाने यहं सप्ताहं वा । ततश्च मत्यहनि() शिरःस्रावो वैद्योऽहतवासा ज्ञा णान्स्वस्ति वाच्य ततः शत्रेण संशोध्प नाडीमुखं वीक्ष्णेन रुधिरपूपपरिस्रावा न्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाकां क्षारेण मलिप्य क्षारवलं चावेक्ष्य निपातयेत् । अथवाऽऽद्र वर्ति गुलिकां वा कृत्वा निपातयेत्। पङ्कजाम्बवसंकाशां गति मवेक्ष्य क्षारमथ निवर्तयेत्। अथ मोहात्प्रमादाद्वाऽतिदग्धं वेपथुश्वसनम्भणाम मोहशोषदाहज्वरशो(?)णितातीवातिप्रवृत्ति(?)तमेवमवस्थमभिसमीक्ष्य धान्या अथवा दध्यम्लबदरोन्छेदमातुलुङ्गरसानामन्यतमेन सेचयेत् । दाडिमतिन्ति डीकाम्रपेशीश्च कृष्णतिलसंयुक्त कल्कं शुझे(ते)न पी(पे)षयित्वा घृताक्तमालेपनं दद्यात् । क्षीरदधिसर्पिर्मेदोवसाभिश्च सततमनुलिम्पेत् । शस्रामिमणिधानोक्तवि धिरनुष्ठेयः । अथारिमेदार्जुनकदम्बरोधारग्वधक्षीरिकासोमवल्कस्यन्दनमेषशृङ्गीधवशिरी षशालाजकर्णबदर्योटपलाशवक्षुलथातक्परिमेदान्संहृत्याष्टगुणे ह्यम्भसि काथ यित्वा पादावशिष्टमवतार्य श्रा(स्रा)वयित्वा तेन रसेन तैलद्रोणं पाचयेत् । पच्यमाने चात्र गिरिकर्णिकाश्धगन्धापाठातिल्ककमालत्यलाबुशिंशपानागद न्तीमूर्वाशुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतचैनं बिल्व प्रमाणं समावपेत् । सिद्धमपहृत्य भूयो गुडपलशतं पिप्पलीसूर्णप्रस्थेन पुनर प्यधिश्रयेत् । तत्सिद्धमवतायै सुसंस्कृतं त्रेहविधिमोतेन विधिना पायपेत् । न्यग्रोधोदुम्बराश्चत्थमधूककदम्बधवकदरग्रहाजम्बूपलाशप्सुक्षश्रीपणमेिषशृङ्गीपू तीकप्रियङ्गवजकर्णककुभानां त्वचः समाहृत्य वृक्षादन्यश्वगन्धावर्षाभूमोरटाह रिद्राद्वयशृगालविन्नाभद्रोदुम्बरीवहानां मूलैः सह निष्काथयेत् । झाथावशे घेणानेन तैलं विपाचयेत् । तत्र च दारुहरिद्राहरेणुकैलाप्रियङ्गमञ्जिष्ठा चेति । तत्सिद्धमपहृत्प नेहपानीतेन विधिना पाययेत् । ततोऽस्य नाडी समाधिमुप गच्छति । न्यग्रोधोदुम्बराश्वत्थपुक्षमधृकजम्बूपलाशाशनवेतसचिरबिल्वकदम्बश्रीपण्र्य -जकर्णयवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहृत्य चतुषु तोयकुम्भेषु काथपेत् । अर्धावांशष्टमवतारयेत् । ततः प्रातरुत्थितममसे तवन्तं (१) वारणं पापपेदर्धप्रस्थं कुडवं वा । पावद्वा पिबति नागस्तावद्दद्या नाडीव्रणविशुद्धयर्थम् । लाङ्गलीचित्रककुटजकरवीरमातुलुङ्गपैत्रः सपञ्चलवण १ क. सुखं पि° ।