पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मद्दनफलानि च गवां मूत्रेण पी(पे)षयित्वा गवां मूत्रेण तैलं पचेत् । ततः पांर पकेन नाडीः शोधयेत् ।'अथ पीवन्स्यारग्वधगोजीमुष्ककटुसुम्बकमक्षिष्ठाक्षीर दृक्षमवालैः श्लक्ष्णपिष्टैर्वर्तिरोहणमुपदध्यात् । शठ्ठक्यश्चकर्णमुष्ककाश्मन्तक करवीरारग्वधादिवृक्षाणां स्वक्काथपित्वा रोपणार्थ कायमेतैरेवौषधैजाँवन्त्यार ग्वयादिभिः सर्पिस्तैले कषापगर्भे रोपणार्थ विपाचयेत् ॥ अथातोऽग्रिकर्म व्याख्यास्यामः । नाडीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिर्वर्तिवदनुवृत्तां गुलिकां कुर्यात् । यावद्दाहस्य सोष्मणः भवेगोपशमः स्यादिति । अतो द्वित्रणीयोपचारः ॥ ( इति शत्रकर्माग्रि'************* । “कथयिष्यामः । पिचारान्व्याख्यास्यामः ॥ ) अथ चेच्छस्रामिकर्मणार्तमार्गः(?)स्यात्तत्र नाडीदोषनिर्हरणार्थ भेषज विधिमनुव्याख्यास्यामः । पवतगरपिचुमन्दपूतीकरञ्जकुछैलामलककरवीरार्क पत्राणि तिलकुतिलक्षारसंयुक्तान्यश्वमूत्रेण पिष्टा गुलिकाः कृत्वाऽर्कक्षीरसंतप्त नायां निदध्यानाडीदोषनिर्हरणार्थम् । अथवाऽञ्जनतगरकुष्ठहरितालमनःशि लाकटुरोहिण्यश्वगन्धालाङ्गलीसौराष्ट्रीरोचनासुरसावराचित्रकबिल्वसर्षपखदिर सारगवाक्षीदन्तीविडङ्गान्पर्कशोभाञ्जनकमूलानि च तिलक्षारेण पिष्टा गुलिकाः कारयेत् । ता नाड्या(डयाँ) निदध्यादर्कसंतप्तनाडीदोषनिर्हरणार्थ चेति ॥ अंत ऊध्र्व क्षारकर्मम(मनुव्याख्यास्यामः । मुष्ककपलाशतिनिशसजरग्वधकरक्षचिरिबिल्वशियुककुतिलस्फूर्जकपाटला रिमेदपारिभद्रककरवीरापामार्गीश्वगन्धावरार्जुनेहूदीकुटजतिलकतिलसौगन्धि कावल्गुजकटुकतुम्वीकूष्माण्डीकाकजङ्घाकोशातकीवतसबिल्वमाचाचलसप्तप र्णकृतमालहरिद्रानीपयवनानि वेत्येवं संभृत्य संभारं काण्डशः कल्पयित्वाऽऽदि त्पशोषितमीषच्छुष्कं दाहयेद्विविक्तदेशे त्वतृणभूमिभागे।ततो भस्म समादाय महा भाजनस्थं पुनः श्रा(स्रा)वपेदजाविगामाहष्यश्चाश्वतरखरोष्ट्राणां मूत्रैः । ततः सुपरिश्रु(रु)तं तैलमायसे कुम्भे शनैर्भूमिना पचेत्।तत्राऽऽवपेछाङ्गलिकीदन्ती चित्रकपिप्पलीमूलतीक्ष्णगन्धाश्धगन्धापलमरिचशृङ्गवेरस्वर्जिकायवक्षारबिडसै न्धवस्त्रह्मर्कक्षीराणि शनैर्दव्य घट्टपेद्यावन्निःशर्करस्रग्धसान्द्रश्लक्ष्णमथ पाको निवर्तते । ततो वैश्वानरपूजां कृत्वा कृष्णापसे निर्मले भजने स्थापपेत्सपि धनुश्विद्दान्तरगतः पाठस्तुल्यो द्विपुस्तके। ' पुस्तकद्वयेऽपि श्रुटिचिहं न वर्तते । १ क. ०र्करसं तप्त० । २ क, कृष्णावमे । ३ क. भोजने । मम