पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वेक्षणीयाध्यायः] इति दाहात्मिका योनिरशेषेण प्रकीर्तिता ॥ इति वणानां निर्दिष्टा योनिस्त्रिविधलक्षणा ॥ ४० ॥ अत ऊध्र्वमधिष्ठानं प्रवक्ष्याम्यष्टलक्षणम् ।। त्वङमांसस्रायुधमनीशिरामृज्जास्थिसंधयः ।। ४१ ॥ अधिष्ठानानि जानीयाद्रणानां. शास्रनिश्चयात् । एतेषां ब्रणवस्तूनामष्टानामपि लक्षणम् ॥ ४२ ॥ पैः श्रा(स्रावैव्यैज्यते ज्ञानं तान्वक्ष्याम्यनुपूर्वशः । स्रावस्तु द्विविधो ज्ञेयः शुद्धो दुष्टश्च भूमिप ॥ ४३ ॥ तत्र दोषान्वितो दुष्टः शुद्धो दोषविवर्जितः ॥ स तुं वस्तुविशेषेण चतुर्विशतिलक्षणः ॥ ४४ ॥ पैध्यते तस्य वक्ष्यामि विज्ञानं शास्त्रनिश्चयात् । शुक्रुः कृणोऽथ हारिद्रः श्यामो माञ्जिष्ठ एव च ॥ ४५ ॥ कषायस्तैलसंकाशो घृताभः फेनसंनिभः ॥ पूयविण्मूत्रमस्तिष्कंक्षारशुक्रवसाजलैः ॥ ४६ ॥ मांसधावनमूषामौ यवनिष्काथसंनिभः ॥ तिलकल्कमुराजमेदोवर्णोऽथ पिच्छिलः ॥ ४७ ॥ चतुर्विंशतिरित्युक्ताः स्रावा विविधलक्षणाः ।। पिच्छिलो विशदो वाऽपि स्रावः स्वच्छः प्रवर्तते ॥ ४८ ॥ व्रणास्मात्स विज्ञेयो दन्तिनां त्वग्गतो व्रणः ॥ मांसधावनयूषाभः स्रावो मांसगतो भवेत् ॥ ४९ ॥ मञ्जिष्ठासृकषायाणां स्रावस्तुल्यः सिराश्रयात् ।। यवनिष्काथसदृशः स्रावः स्राय्वैश्रितारणात् ॥ ५० ॥ श्छाभः पिच्छिलोऽल्पश्च भवेत्संधिगताङ्गणात् । । नुषारहारिद्रनिभः स्रावः स्यादस्थिजाह्नणात् ॥ लाभो वा सचन्द्रकः ॥ ५२ ।। मज्जामिश्रः स्रवेचापि ऋणान्मज्जसमाश्रयात् ॥ मर्मणो यस्य यत्स्थानं स्रावस्तत्र तदात्मकः ॥ ५३ ॥ १ क. तु दोषवेि"। २ क. पच्यते । ३ क. ०ष्कक्षीर" । ४ क. “मजामे° । ९ ख, “द्यस्य स वि” । ६ क. ०य्वाश्रयाद्रः " । ७ क. *रिद्रानलः खा० ।