पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ पालका-विरिचतो कि त्व.ि तीकरक्षकरवीरपन्नतिलक्षारस्रवणैः समभागैः पिष्ठां गुलिकां नाडीमणविद्व र्थममत्तो भिषग्दद्यात् । कुष्ठतगरहरिद्रावित्रकसैन्धवतिसकुतिसंक्षारान्समः भागान्पिष्ठाऽश्वमूत्रेण गुलिकाः कापः । आतपक्षुष्का नाडीव्रणखेपनमुत्तम दद्यात्। सैन्धवलवणकिण्वदन्त्यतिविषुचित्रकमूलोत्तमकरणास्तिलक्षाराः सम भागाः पिष्टा, आतपशुष्का नाडीव्रणानां सपूयानां शोधनं दद्यात् । स्वर्णक्षी रातगरविडङ्गमहौषधशुकनासादन्ती)देवदारुसैन्धवलवणं समभागं पिष्टा गुटि कामातपशुष्कां नाडीव्रणशोधनं दद्यात् । ग्रन्थिर्यस्य भवति पकः सपूयः पिच्छिलः, तच्छोधनमिदम्। हस्तिलिण्डरसं किण्वलवणं चाऽऽलेपनमण्य प्रद द्यात् । सर्षपचित्रकदन्तीसैन्धवमिति । स्नुहीक्षीरपिटं कृत्वा दुष्टव्रणशोधनं दद्यात् । चित्रकनागदन्तीयवक्षारापिष्टं दुष्टवणचिकित्सितमिति । पाठमधुरसा दन्तीमधूकानि सैन्धवलवणसंयुतं दुष्टबणशोधनं दद्यात् । दन्तीशुकनासार्क मूलं सैन्धवलवणसंयुक्तं दुष्टब्रणशोधनं दद्यात् । चित्रकसर्षपतेजोवतीदन्तीचे तालवणसंयुक्तं प्रदुष्टव्रणलेपनं दद्यात् । हरिद्रादारुहरिद्राशुकनासादन्तीकटुरो हिणीबिल्वसैन्धवलवणसंयुकं समभागपिष्टं ब्रणशोधनं दद्यात् । पाठादन्त्पति विषाविषघ्राददेवदारुयवक्षौरसर्युक्त व्रणशोधनं दद्यात् । पिसुमन्दनक्तमालपत्राणि पिष्ठा कांस्यनीलयुतं व्रणरोपणं दद्यात् । मुष्ककाक्षीवतिलकुंतिलक्षारसर्षपयुक्तं क्षिप्ररोपणं धृतसंयुक्तं दुष्टव्रणलेपनमुत्तमं दद्यात् । तत्र साध्यानां शत्रकमॉपक्रमविशेषाननुव्याख्रुपास्यामः ॥ अथ भिषग्यम्राध्यापोतेन विधिना सुपचितं वारणमभिविश्धस्याऽऽशृश्रित्प स्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नाडव्रिणमेषण्या च विदित्वा दृद्धिपत्रेण शत्रेणानुलोमं पूपप्रतिहरणार्थ छेद्य कुर्यात् । ततश्चात्र किण्वसैन्धवक्षौद्रसर्पि र्यवक्षारैः श्लक्ष्णपिष्टः क्षौमं वत्रं मलिप्य वर्ति मणिदध्यात् । अथार्कक्षीरपलाश लाङ्गलीश्यामातृ(त्रिवृदन्तीचित्रकपवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिकाहरेि तालपिप्पलीमूलक्षवकशङ्खिन्यर्कक्षीरयुक्त केल्कं शोधनं दद्यात् । तर्कापरिग्वध पटोलशङ्खिन्यश्वगन्धानक्तमालमधुकजीवकाङ्कोछस्वदरवनकर्षासीहरिद्रासुरसा सप्तपििनम्बकरवीरकुटजास्फोटारोहिणीक्षीरिण्यामलकी:झाथपित्वा तेन नाडीं रोपयेत्। शङ्खिनीचित्रकतेजोवतीतृ(त्रि)वृद्धीवेरदन्तीकुष्कटुकरोहिणीस्नुद्दी वर्णक्षीर्यर्कक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम् । बृहत्पश्वगन्धाजशू १ क. "क्षारासं सृत्य । ५ ख. करुकशोधनं ।

  • । २ क. "कुक्षिति” । ३ क. घृतसंसृष्टं । ४ क. **श्वास्थ