पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ पालकाप्यमुनिषिरवितो जानीपालुक्षणैरेभिर्विद्रधिं पित्तसंभवाम् ॥ चतुर्विधमथाऽऽहारं भोज्यते मधुरं यदा ॥ १९ ॥ अप्रदानप्रदानेन शीतलं वा निषेवते । अव्यायामदिवास्वप्राद्विज्वलादशनादिह ॥ २० ॥ तस्यैवं वर्तमानस्य श्रेष्मा चाऽऽथ प्रकुप्यति ॥ तमादाय तदा वायुरस्थीन्याविश्प दन्तिनः ॥ २१ ॥ शोफं संजनयत्याशु तस्य रूपाणि मे शृणु ॥ पृथुलः श्याववर्णाभो नीलो वा स्वल्पवदनः ॥ २२ ॥ विकसंश्च स विज्ञेयो बहुश्लेष्माऽल्पमारुतः ॥ व्याधिमेवंविधैलिङ्गेजनीपाच्छ्लेष्मविद्रधिम् ॥ २३ ॥ --;८-०:- अथ त्रयाणां दोषाणां यो विरोधीनि सेवते ॥ कुक्षी(क्षौ) तस्योपजायन्ते दोषा वातादपस्रयः ॥ २४ ॥ पदा विरस्यमानस्तु वायुर्वातवहाः शिराः । दृषपेचापि श्रेष्माणं पित्तं रक्त तथैव च ॥ २५ ॥ एकीभूतास्ततो राजन्विद्रधिं जनयन्ति ते ॥ अथास्य जापते दाहः स्रवत्यर्थं सवेदनः ॥ २६ ॥ स तस्य दोषबाहुल्याद्देहो दग्ध इवामिना ॥ दिवा स दृश्यते रक्तो रात्रौ रसमवाप्नुयात् ॥ २७ ॥ मञ्जिष्ठासदृशाः स्फोटाः पच्यन्ते मांसपाकतः ॥ दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः ॥ २८ ॥ दृष्टा(ष्टाः) प्रौणहरा राजन्नानावर्णोष्मणा पुंताः ॥ ततो नाभिलषेदनं तृष्णाज्वरसमन्वितः ॥ २९ ॥ अतीसारस्तथा कासः श्वासश्चैवोपजायते ॥ एवावधाः संनिपाताद्विद्रधिः(धीः) समवाप्नुयात् ॥ ३० ॥ तासां तु प्रथमं कुर्यादनुरूपं क्रियापथम् ।। न्नेहपानमथाभ्यङ्गं निरूहमनुवासनम् ॥ ३१ ॥ विश्रा(स्रावणं वेधनं च शीतलं परिषेचनम् ॥ वलायनं शोधनं च दद्याद्रोपणमेव च ॥ ३२ ॥ १ क. शरा । २ क. प्राणहरो । ३ क. युतः। ४ क.५द्राधं स० ।