पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ विद्रधिरोगाध्यायः ] हस्त्यायुर्वेदः । गजस्य कुपितो वायुर्धमनीः संस्(श्रि)तो यदा ॥ तदाऽस्यान्यतमे देशे प्रपाचपति शोणितम् ॥ ६ ॥ अथास्य रक्तसंसृष्टो जनपत्याशु विद्रधिम् ॥ मन्यादेशे च कक्षायां तथा गात्रापरेषु च । । ७ ॥ जघेनाभ्यन्तरे कोशे स्तैनास्थाने च भूपते ॥ नाभौ *चंलेषु देशेषु तथाऽन्येष्वपि दन्तिनः ॥ ८ ॥ प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः ॥ जायते स्व(व)यथुस्तेन सविदाहः सवेदनः ॥ ९ ॥ किंचिद्विवर्णे गम्भीरः संप्रलुप्तश्च भक्ष्यते ॥ अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥ प्रदुष्टचैव लेक्ष्येत अप्रदुष्टश्च लक्ष्यते ॥ मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च ॥ ११ ॥ मन्दं विक्षिपते देहं याति कण्डूयतः शमम् ।। भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा ॥ १२ ॥ उष्णे शान्ति स लभते शीतेन च विवर्धते । इति वातसमुत्थापा लक्षणं संप्रकीर्तितम् ॥ १३ ॥ उण्णादत्यर्थलवणात्तथाऽम्लरससेवनात् ॥ संरम्भौद्धर्मसंतापादध्वनो गमनेन वा ॥ १४ ॥ एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते ॥ आक्षिप्त वायुमाक्षिप्त देहे समुपैलीयते ॥ १५ ॥ लीनं स्थानाश्युतं चास्य श्वयथु जनपेद्भशम् ॥ तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते ॥ १६ ॥ दह्यते चाग्नेिवास्य स देशस्तुद्यतेऽपि च ॥ हारिद्रो हांरतो वाऽथ स देशः संप्रकाशते ॥ १७ ॥ पाकं चान्वेति सहसा तदेवान्तकरं तथा । सुवर्णसदृशाश्वास्य ततः श्रा(स्रा)वः प्रवर्तते ॥ १८ ॥

  • ‘च तेषु' इति पाठो भवेत् । ।

१ क. *घन्याभ्य° । २ क. स्थनास्थाने । ३ ख. वलेषु । ४ क. ०व्यापि प्रभञ्जनम् ॥ जा० । ५ क. लक्षेते अवदुष्टश्च क्षते । ६ ख. "म्भावर्मसंपाताद" । ७ क. "पचीय° । ८ ख. कृष्णा ।