पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘अथातो विद्रधिचिकित्सितं व्याख्यास्यामः’ इति ह स्वाऽऽह भगवान्पाल काप्यः । इह भो वातपित्तकफसंनिपातैर्विद्रधग्रः संभवन्ति । तत्र कटुकषायक्ष ीहायङ्कदपोमबस्तिमुस्वमेहनानामन्यतममधिष्ठाप घनीभवति गम्भीरो ग्रन्थिः, तं वातविद्रधिमाचक्ष्महे । तत्र वातविद्रधिरनिमित्तं पच्यते । लिङ्गम् पकमुश्रा(स्रावं विच्छिक फेनिलमरुणवर्ण रूक्षं स्रवति ॥ यदा तु कटुकाम्लानि पित्तप्रकोपनीयानि भोज्यते नागः, तस्य पित्तं प्रकुपितं विद्रधिमापाद)यति । तत्र पित्तविद्रधिराशु प्रपच्यते । पङ्कस्तीम्रो दुर्गन्धिः कुलत्थरससद्दशः श्रावो दोहमायश्च भवति । पदा तु मधुरं दिवास्वग्रं वोपसेवते, तस्य श्रेष्मा प्रकुपितो विद्रधिमापाद् यति । स चिरात्पच्यते बहुश्धेतो बहुलसान्द्रपिच्छिलो मेदोमजासदृशस्रावो भवति स कफविद्रधिः । संनिपातजे विद्रधौ सर्वरूपदर्शनम् । विशेषतश्च gीहश्वासारांचकाश्च भवन्ति । तस्मादविरोत्थित विकित्सितं कुर्यात् । नेहकरुपोतैचैनं ज्ञेहेरै पञ्चाहं सप्तरात्रं वा व्रणं त्रेहैस्तु सेचयेत् । संजातघ्रा(मा )णमांसस्य प्रतिपूर्णेषु धातुषु ॥ १ ॥ स्रोहपानोपचारेण नेहं वास्मै प्रदापयेत् ॥ शोधनं रोपणं पोतं प्रतिव्रणविकित्सितम् ॥ २ ॥ यथावत्कुशलैर्योज्यं श्रा(स्रावणं भेदनं तथा । अथ विद्रधपः प्राह वातपित्तकफात्मकाः ॥ ३ ॥ संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम् ॥ रसांस्तु तिक्तकटुकान्कषायान्विषमान्यदा ॥ ४ ॥ शीतान्निःत्रेहलवणानाहारानपि सेवतः ॥ बृहितेनाथ विषमं स्वपतः कैठिनेन वा ॥ ५ ॥ १ ख. दाहश्च । २ क. कण्ठितेन । ।