पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्पमु। [ ३ शल्यस्याने पीलुशङ्कमथनैः शिवरात्रैखिकण्टकैः ॥ शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥ गोधामुखेन यत्रेण सर्वेषामनुपूर्वशः ॥ कार्पमुद्धरणं तेषां शल्पानां पृथिवीपते ॥ ९३ ॥ इति कर्णसंचारकं शृङ्गशीर्ष त्रिकण्टकम् ॥ तालीकमर्थतालीकं तथा वेतसपत्रकम् ॥ ९४ ॥ शल्यजातिभिरेताभिः पतिविद्धस्य हस्तिनः ॥ अन्पैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥ कर्णभङ्गेन भङ्क्त्वाऽथ कर्णतस्य(?)मवर्तपेत् ॥ अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ ९६ ॥ यन्नपित्वा च तं सम्यक्सिद्धार्थः कुशलो भिषक् ॥ यत्रं सिंहमुखं नाम तेन तानुद्धरेरच्छनैः ॥ ९७ ॥ पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि । नाराचं चार्धनाराचं सिंहदंष्ट्रण निर्हरेत् ॥ ९८ ॥ मुकुलाग्रं च कर्तव्यं मण्डुवक्त्रेण पार्थिव ।। यत्राणां च विभागं च शल्पानां च महीपते ॥ ९९ ॥ कीर्तितास्ते मया सम्यगत ऊध्र्वं निबोध मे ॥ मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽनघ ॥ १० ॥ तेषु विद्धस्य नागस्य शाख्यं सद्विप्रणश्यति ॥ अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥ युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥ अभ्यङ्गालपनाद्याभिः सिद्धाभित्रैणशोधनम् ॥ २ ॥ मस्तकेऽथ शरेणैव विद्धस्यान्येन केनचित् । अनिर्गते निर्गते वा न स जीवति वारणः ॥ ३ ॥ आसने जघने वाऽपि श्लक्ष्णेनाथ स्वरेण वा । भनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥ उपर्यायामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् । शोणितानुगतो भूत्वा स्याद्वातव्याधिरन्तकः ॥ १०५ ॥ कंधरासंधिषु तथा शिरास्रायुषु पार्थयोः ॥ वद्धस्यापनपेच्छल्यं मर्माणि परिरक्षपेत् ॥ ६ ॥