पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतः परं प्रवक्ष्यामि मणि मनुजाधिप । मूर्धि चत्वारि मर्माणि सर्वाणि. समन्तराः ॥ ७७ ॥ येषु विद्धो महाराज मुहूर्त न स जीवति ॥ अण्डकोशे बस्तिशीर्षे शिक्षे च वृषणे तथा ॥ ७८ ॥ विद्धः शरेण हि गजो न जीवेघेन केनैचित् । सद्यः भाणहरेष्वेव सद्यः प्राणैर्वियुज्यसे ।। ७९ ॥ कालान्तरविनाशेषु विद्धः कालाद्विपद्यते । शोणिते च्याविते स्थानाभागः प्राणैर्विमुच्यते ॥ ८० ॥ यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम् । मर्माश्रितेषु सर्वेषु यो भवेत्ताडितो गजः ॥८१ ।। तेषु तेष्वेव शल्येषु विमनछेषु दन्तिनाम् । तेषामाहरणे पचाण्यशेषेण निबोध मे ॥ ८२ ॥ पखं तथैकदंष्टं च मुष्टि शार्दूलमुष्टिकम् ॥ नन्दीमुखं शङ्कपाश्धं पत्रं सिंहमुखं तथा ॥ ८३ ॥ पन्नजातिभिरेताभिः शल्पं विनिहरेदुधः ॥ अङ्गस्यैवाप्यथैषण्या परिमृश्य नस्वेन च ॥ ८४ ॥ सम्यकूशल्पं तु विज्ञाय प्रतिकर्म समाचरेत् । वृद्धिपत्रेण शत्रेण निकृन्तेद्रणमादितः ।। ८५ ॥ नन्दीमुखेन यत्रेण तेन तच्छरुपमानयेत् ।। शोणितं पीडपेचैव ऋणं वांश्या व शोधपेतै ॥ ८६ ॥ विडङ्गलूर्णसंशुष्टतं स्पाद्रणसेचनम् ॥ आपसेनाप्रिवणेन समन्ताद्दाहपेणम् ॥ ८७ ॥ कङ्कितयत्रेण सर्वेषामनुपूर्वशः ॥ || ८८ कार्यमुद्धरणं तेषां शख्यानां पृथिवीपते ॥ विकीर्ण सावरेत्कर्ण शङ्खशीर्ष निकण्टकम् ॥ ८९ ॥ भछेन प्रतिषिद्धस्य शल्पस्याऽऽनपने हितम् ॥ पूर्वोचेन विधानेन सेवनं स्पाद्विधीयते ॥ ९० ॥ वा ।। बुष्पिोप सर्वास्ताः क्षिप्रमेव समानयेत् ॥९१॥