पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाण्मुनििवरिचतो– तत्र मांसार्पितशरं विद्धमित्युपदिश्यते ॥ छिन्थानु परतो देशे शरेणोबुण्डितं भवेत् ॥ २६ ॥ सर्वतो निःस्मृतशरं निविद्धमिति कीस्र्पते ॥ अनिविद्धं तु विज्ञेयं किंचिनिःसृतसायकम् ॥ २७ ॥ 'अविकृत्तं तु विज्ञेयं त्रिविधं शास्त्रनिश्चयात् ॥ विरक्तमविरुढं च तथा स्याद्वपाटितम् ॥ २८ ॥ तत्र त्वचि विरतं स्यात्समांसमवपाटितम् ॥ अवगाढं तु विज्ञेयं भृशमस्थि यदाश्रितम् ॥ २९ ॥ छिष्टान्नमवच्छिन्नान्नमवसृष्टं द्विधा भवेत् ॥ तस्य वक्ष्यामि राजेन्द्र शास्त्रज्ञानेन लक्षणम् ॥ ३० ॥ दौर्मनस्योदराटोपौ सशोणितपुरीषता । मन्दग्रासाभिलाषश्च शोणितस्य च मेहनम् ॥ ३१ ॥ एतद्भवति विज्ञानं छिन्नान्नस्येह दन्तिनः । तदेवंलक्षणं नागं पत्याचक्षीत शास्त्रवित् ॥ ३२ ॥ अपाटिते त(ताम्र)मेव स्याच्छूमश्चैव सवेपथुः ॥ छिन्नावपाटिताभ्यां तु पत्तद्भिन्ने ” “” ।। ३३ । भवेज्ज्चरत्रि(स्तृ)षा मूछ हिङ्का श्वासश्च दारुणः ॥ नाभ्याटोपो दौर्मनस्पं सशोणितपुरीषता ॥ ३४ ॥ नातिवातानुलोम्यं च कृिष्टौत्रस्येह लक्षणम् ॥ कृच्छूसाध्यो भवत्येष बलवान्ग्रासवांश्च यः ॥ ३५ ॥ अन्नघातो भवत्येष साध्यासाध्यश्चतुर्विधः ।। इति विक्षतजा योनित्रेणानां संप्रकीर्तिता ॥ ३६ ॥ इयं दाहात्मिका योनिस्तृतीया संप्रच(व)क्ष्यते ॥ तत्राग्न्यादित्यकुविषेरौषधैर्विर्युताऽपि वा ॥ ३७ ॥ उत्पत्तिर्या व्रणस्य स्यात्सा योनिर्दहसंभवा ॥ अज्वाल(लो) ज्वालसंयुक्तस्तत्रामि(मे)ििवधो व्रणः ॥ ३८ ॥ [ १ शस्यस्थाने शेषैर्यथास्वं जायन्ते दाहैत्रैणकरैर्वणाः ॥ ३९ ॥ t ‘अवकृत्तम्’ इति तु प्राक्स्थितम् । १ क, ०ष्टान्तस्ये° । २ क. ०द्युतोऽपि ।