पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ एतेष्वेव प्रदेशेषु शस्रकर्म न कारयेत् ॥ न चाप न चाङ्भेि न च तिर्यङ्कनिपातयेत् ॥ ६९ ॥ न मुक्ताशिथिले मांसे मृदुभूते न इस्तिनः ॥ विदग्धे वाऽप्पपके वा निर्दोषं हरणं भवेत् ॥ ६३ ॥ एवं स्रोतोगंतं शल्यमाहर्तव्यं विजामता ॥ कुम्भस्रोतोगतं शल्यं यदा नागे न दृश्यते ॥ ६४ ॥ पूर्वं शिरोभितापेषु जत्रुमधमनं स्मृतम् ॥ स्निग्धस्विन्नस्य नागस्य करस्रोतसि दापयेत् ॥ ६५ ॥ ततस्तं बृहमाणस्प वनथोविन(?)मूर्छितम् ॥ छेदितं दोषसंसृष्टं मुखं श्रो(स्रो)तः प्रपचते ॥ ६६ ॥ ततस्तत्प्रच्युतं स्थानाहूमौ पतति हस्तिनः ॥ कोष्ठमाझे नु कवलं दद्यात्तस्य विरेचनम् ॥ ६७ ॥ पुरीषदोषसंसृष्टं तस्मादेतनिरस्पते ॥ अथवा मर्दनात्तस्य पार्षिणघाताल पते ॥ ६८ ॥ सहसा प्रतिपद्येत मार्गवेगसमीरितम् ॥ एवं कोष्ठगर्त शल्यमाहर्तव्यं विजानता ॥ ६९ ॥ इति स्थानेषु सर्वेषु ज्ञात्वा शल्पं समुद्धरेत् ॥ ततोऽपहृतशल्यस्य घृतेन परिषेचनम् ॥ ७० ॥ कर्तव्यं हस्तिनस्तस्प सलिले चावगाहनम् ॥ अक्षद्धे शोधनं चापि श्रद्धे संरोपणं भवेत् ॥ ७१ ! सवर्णकरणं चापि द्विब्रणीये प्रकीर्तितम् ॥ एवं प्रनष्ट विज्ञार्न शल्ये नागस्प कीर्तितम् ॥ ७२ ॥ शल्येनोपहृतं सम्पगेभिर्योगैरुपाचरेत् ॥ यष्टियम्र कर्कट्कं दात्यूहं सर्वकापिकम् ॥ गोधामुखं सक्रकं दन्तैरुभप****** ****** | ७४ ॥ “डुमेकदन्तं च मुष्टिशार्दूलमुष्टिकम् ।

लाकृतिर्यन्नयोनिश्च यथावदनुकीर्तिता ॥ ७५ ॥ तस्माद्युक्तं च वचनात्साप्यादागमादपि ॥ दर्शनाचान्यछाणां कारयेद्यन्नासंग्रहम् ॥ ७६ ॥