पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४६७ वामेन तु युवाभ्यास उज्ञानेनैव पाणिना ॥ दक्षिणेन तु हस्तेन दृढं यत्रं निपीडयेत् ॥ ४७ ॥ आहरेतु ततः शल्यं क्रियायोगेन दन्तिनाम् । त्वग्गतं शल्पमेवं स्यादाहर्तव्यं विजानता ॥ ४८ ॥ मांसोपवितदेहस्य मांसभागमुपासृश्रितम् ॥ पदा न दृश्यते शल्यं तस्य वक्ष्याभ्युपक्रमम् ॥ ४९ ॥ स्वभ्थतं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत् ॥ शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥ तस्योपायं प्रवक्ष्यामि यथा शल्यं प्रदृश्यते । गोमूत्रं मण्डलं चैव कङ्कघनं मर्दनं तथा।। ५१ ॥ व्यायामं कारयेत्तस्य तथैव विषमेऽध्वनि ।। भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥ शीघ्र मच्यवते स्थानात्तस्मादेनं विचारयेत् ॥ वेदनां कुरुते तीव्रां यत्र तेनोपनाहयेत् ॥ ५३ ॥ एषिण्या गतिमासाद्य पूर्ववच्छल्पमुद्धरेत् ॥ स्रायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥ सिराजालमते शाल्ये या क्रिया तां समाचरेत् । यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५ ॥ चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ।। बद्ध्वा चडूक्रमयेच्छीमं लङ्घयेत्पावयदपि ॥ ५६॥ संधौ व्यायच्छमानस्य रुजा शोफश्च जायते ॥ ततस्तं पूर्ववद्भद्ध्वा यत्रैः शल्यं समुद्धरेत् ॥ ५७ ॥ पदा न दृश्यते शल्यमस्थिकायमतिष्ठितम् ।। बहुमांसशरीरत्वाद्वजानां तु नराधिप ॥ ५८ ॥ स्वभ्पत्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् । यथोक्तां मांसदेशस्थे क्रिपां तद्वत्समाचरेत् ॥ ५९ ॥ अथ शल्यं न कम्पेत दृढं लभं यथा स्थितम् ॥ वा(?)ङ्गमूले तद्धद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥ स्रोतःसु च यदा शल्यं सिराणां संगमेषु च । घटयणेव तत्माज्ञो भर्मदेशे च यद्भवेत् ।। ६१ ।।