पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ पालकायनििषरिचतो– [ ३ शायस्थाने शल्यानि नैवं दृश्यन्ते भिद्यन्ते नैव दन्तिनाम् ॥ नित्रैणाश्चापि जायन्ते कदाचिचापि सव्रणाः ॥ ३२ ॥ न कदाचिस्मदृश्यन्ते सुनिक्षिप्ततया नृप ।। भूयस्तु संप्रवक्ष्यामि सशस्यत्रणलक्षणम् ॥ ३३ ॥ व्रणे अभिने तस्याध श्रा(स्रा)वगन्धं च लक्षपेत् ॥ सगदपानसंस्थानः स्वराणां वाजिनां तथा ॥ ३४ ॥ नृणां च गुदसंस्थानो नाभीभूतश्च जायते । दुर्गन्धः पिच्छिलश्चापि श्रा(स्रावस्तत्र प्रवर्तते ॥ ३५ ॥ स लोहितश्च विच्छिन्नः काञ्जिकौदनगन्धवान् । कण्डूयते दह्यते च शुष्यंश्च परिपोद्यते ।। ३६ ।। वालुकाकर्दमैचैनं पांशुभिश्च करेण च ।। वीजते जिन्नति तथा सशाल्यं ब्रणमादिशेत् ॥ ३७ ॥ ब्रणोपचारैस्तस्येह वारणस्प महीपते । यांद शल्पं न दृश्येत तस्य वक्ष्याम्युपक्रमम् ॥ ३८ ॥ स्वभ्यक्तं तिलतैलेन ससि(शि)रस्कं घृतेन वा । मेदसा वा मलिम्पेतु वसया त्रिवृतेन वा ॥ ३९ ॥ निवाते स्वेदयेद्वैद्यो यथोत्तैः स्वेदनैस्तु तम् ॥ विमर्दनं विमार्ग च सर्वेष्वङ्गेषु कारपेत् ॥ ४० ॥ ‘परिमर्देन नागस्य शल्यं तदुपलभ्यते । अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते ॥ ४१ ॥ यत्र वा सज्जते स्पर्शस्तत्र शल्यं विनिर्दिशेत् ।। " यथै(द्येवं नोपलभ्येत मृदा तमुपलेपयेत् ॥ ४२ ॥ निवाते तु समावेश्प यत्र पूर्वे विशुष्यति ॥ तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत् ॥ ४३ ॥ तत्र शख्यं विदित्वा तु क्षियं तदुपनाहयेत् ।। मृढं विवर्ण शिथिलं पकं शत्रेण पाटयेत् ॥ ४४ ॥ एषिण्या गतिमासाद्य गजानां राजसत्तम । विष्कम्भेन विमाश्यै(मशै)नं पश्चाचैवोपनग्रहात् ॥ ४५ ॥ सकर्ण वाऽप्यकर्ण वा मच्छन्नं तत्र दृश्यते ॥ उपस्थितं तु यच्छल्यं यत्रेण ग्राहपे दृढम् ॥ ४६ ॥