पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ शल्योद्धरणाध्यायः] हंस्यायुर्वेदः । ४६६ बाञ्चमेतद्भवेच्छख्यं प्रकारैर्वहुभिर्युतम् ॥ शोणितं त्वस्थि मांसं च शिरा स्रापूनि वाऽप्यथ ॥ १७ ॥ यूपं(पूयं) चापि भवेच्छख्यमेतत्सर्वं शरीरजम् ॥ तत्र बाक्षानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥ शरीरजेषु वास्थीनि दारुणानि विनिर्दिशेत् ॥ शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥ निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते ॥ यानि दारुणशल्पानि तानि सर्वाणि भूपते ॥ २० ॥ गृढतां याति कालेन शरीरस्थानि दन्तिनाम् ॥ अत ऊध्वं प्रवक्ष्यामि सशल्ये लक्षणं नृप ॥ २१ ॥ वेदनाऽथ परिश्रा(सा)वः शोफः स्तम्भः परिग्रहः । ऋणं शख्यमुस्वस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥ दुर्गन्धः पिच्छिलश्चापि स्रावस्तत्र प्रवर्तते ॥ . . स लोहितश्च विच्छिन्नः कदाचिश्चापि संहतः ॥ २३ ॥ अष्टानां व्रणवस्तूनां यश्च वस्तु समाश्रितम् ।। सादृश्यं तस्य च पुनः कदाचिच्छू(त्स्र)वति श्र(ख)वम् ॥ २४ ॥ एतैर्लिङ्गस्तु विज्ञेया व्रणाः सम्यग्भिषग्वरैः ॥ ईर्षदुमत उत्सत्रं त्वचं लक्षेत दन्तिनः ॥ २५ ॥ मांसस्था कूर्मसंस्थाने भेदःस्थे तु विसर्पति ॥ शिरास्रायुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥ चेष्टानिरोधः संधौ तु महांश्च चपथुर्भवेत् । अस्थिभेदस्त्वस्थिगते तेन न श्र(स्र)वति व्रणः || २७ ॥ गुणोपरोधः श्रो(स्रोतः स्याद्यस्मिस्तिष्ठति श्रोतसि ।। गुदः श्र(स्र)वति चात्यर्थं द्विपस्त्वानह्यते च सः ॥ संध्पस्थिधमनीस्रायौ सद्यःभाणहरेषु च ॥ २९ ॥ वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् ।। मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥ अत ऊध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥ अनिर्हतानि तिष्ठन्ति वर्षाणि सुबहून्यपि ॥ ३१ ॥