पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शल्येोद्धरणाध्यायः ] हस्त्यायुर्वेदः । वारणानां यथान्यायमारोग्याय भिषग्वरः ॥ कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा ॥ ७१ ॥ शुचिः सुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम् । स्नापयश्च ततः पादान्यत्रस्याथ तुलास्तथा ॥ ७२ ॥ अलंकृत्य कृतास्रश्च प्रादक्षिण्येन रोपयेत् ।। सुबद्धां सग्रहां कृत्वा ततस्तमवतारयेत् ॥ ७३ ॥ आकोटयित्वा विधिवन्निष्पकम्पश्च कारयेत् ।। फलकैराश्रितैर्भूमिं निश्चलैः सुसमे दृढे ।। ७४ ।। स्रापयित्वा ततो यन्त्रं सर्वाङ्गं विरलं कृतम् । गन्धपट्टाकुलं कृत्वा पताकावस्रसंकुलम् ।। ७५ ॥ ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत् ।। यम्रस्य पश्चिमे देशे जुहुयाद्धव्यवाहनम् ॥ ७६ ॥ हुत्वाऽ िच यथान्यायमाज्यशेषेण भ्रक्षयेत् ।। पत्रं यअतुलाश्चापि शोणितेन समालभेत् ॥ ७७ ॥ पक्त्वाऽऽमकेन मांसेन तथा सीधुसुरासवैः । भूतो(तौ)दनेन कुल्माषैर्मत्स्यैर्मासैः फलैस्तथा ॥ ७८ ॥ अष्टापदं जपेत्तत्र ****************देवताः । । सनत्कुमारं सेनान्यं देवं चाप्यपराजितम् ॥ ७९ ॥ उँग्रानन्यान्परिषदान्देवान्सेनापतिं तथा । नमस्कृत्य ततो वैद्यः शुछाम्बरधरः शुचिः ॥ ८० ॥ कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा ।। यत्रं मदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः ।। ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः ॥ ८१ ॥ इति यन्नविधानं च बन्धाश्च परिकर्मणि । हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः ॥ ८२ ॥ इति श्रीपालकाप्ये हस्स्यायुर्वेदे महोमवचने महापाठे तृतीये शल्पस्थाने यन्नविधिनमैकादशोऽध्यायः ।। ११ ॥ अथ द्वादशोऽध्यायः । कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ रोमपादो महामाज्ञः पालकाप्यं स्म पृच्छति ॥ १ ॥ ४६३