पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ यत्रविध्यध्यायः] हस्त्यायुर्वेदः । प्रशास्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते । देवान्यष्टा यथान्यायं स्वस्ति वाच्य द्विजांस्तथा ।। ४१ ।। वृक्षाणां ग्रहणार्थाय कुर्याघेमान्बलीनपि ॥ श्रुचिः खातस्ततो वैद्यो वृक्ष समुपवासयेत् ॥ ४२ ॥ तस्योपवासना कार्या सुरभिः सुमनोक्षतैः ।। रक्तमाल्यं प्रियङ्गं च खदिरस्योपवासने ॥ ४३ ।। ४६१ अक्षनस्य बलिः कार्यः सुरयाऽपि विधीयते ॥ ४४ ॥ गुडौदनेन पयसा पूपसोलासिकासवैः ॥ कदरस्य बलिः कार्यः कर्मसिद्धिमभीप्सता ॥ ४५ ॥ एतैश्च विधिवत्कृत्वा बलिं समुपवास्य च ॥ वृक्षमूले स्थितो वैद्यत्रीन्वारान्वाचयेदिह ॥ ४६ ॥ स्थावरे यानि भूतानि निवसन्ति चि(च)राणि वै ॥ नमस्करोम्यहं तेभ्यः क्रियतां वा सपर्यपः ॥ ४७ ॥ वर्धापयेत्ततस्त्वेनं प्रातरुत्थाय संपतः ॥ वर्धकी वर्धयेदृक्षं प्राचीमभिमुखं दिशम् ॥ ४८ ॥ उत्तरां वा समाश्रित्य दिशमेनं निपातयेत् । विस्वरं यदि कूजेत अन्यतो वा पतेद्यदि ॥ ४९ ॥ पत्रैस्तैर्निष्फलो वृक्षस्तत्र पन्ने नियोमयेत् ॥ सम्यहूनिपतितं दृष्टा वृक्षमग्रन्थिकोटरम् ॥ ५० ॥ यत्रे निवेशपेद्वैद्यः समे देशे बहूदके ।। समाहितं दृढं तत्र स्तम्भं मध्ये निवेशपेत् ॥ ५१ ॥ ततोऽष्टौ यनु(?)पादाश्च कर्तव्याः सुसमाहिताः ।। तेषां छिद्राणि सूपय(ध्य)थं द्वे द्वे द्वेोकस्य कारयेत् ॥ ५२ ॥ बलवत्यस्तथा सूच्यस्तत्राष्टौ कारयेद्विषक् ॥ बहिश्च यन्नपादानामन्यद्दीर्घ पृथक्पृथक् ।। ५३ ॥ ते वै निपाताः कर्तव्याश्चत्वारस्तु समाहिताः ।। तेषु तिर्यङ्नते कार्ये द्वे तुले भारधारणे ॥ ५४ ॥ तयोरुपरि कर्तव्या स्यादेकाऽत्यायता तुला । इस्ते चान्यं तुलापत्रं निबद्धफलकं दृढम् ।। १५ ।।