पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ यन्त्रविश्यध्यायः]. हस्त्यायुर्वेदः । तस्मात्सुपन्नितं कृत्वा पूर्वमेव तु वारणम् । स्तम्भालितं तु यज्ञेन नित्यकालमुपाचरेत् ॥ ११ ॥ पूर्वापरपरिक्षेपस्त्वालानमुपयामकम् ॥ उपरिग्रहबन्धश्च हस्ते वासनमेव च ॥ १२ ।। दन्ते सकटिके चैव अपस्कारे तथैव च । दन्तोद्दानीं शिरोद्दानीं कायोद्दानीं तथैव च ॥ १३ ॥ वालं वासनमेवात्र इति बन्धात्रयोदश ।। प्रतिकर्मक्रियाकाले प्रयोक्तव्यास्तु दन्तिनाम् ॥ १४ ॥ एतैः समस्तैर्बद्धस्य बन्धैनगस्य पार्थिव ।। प्रतिकर्मविधिं कुर्यादुप्तस्याऽऽरक्षरक्षिभिः ॥ १५ ॥ रोमपादस्ततो राजा विनयात्पुनरुत्थितः ॥ पप्रच्छ पालकाप्य तु पुनः प्रश्मनन्तरम् ॥ १६ ॥ भगवञ्शिष्यभावेन किंचित्पृच्छामि संशयम् ॥ तदशेषेण विधिवत्सर्वमाख्यातुमर्हसि ॥ १७ ॥ आलिते बहवो दोषा बद्धगात्रापरस्य च । रज्ज्वाद्येन सुगुप्तस्य वारणस्य महीपते ॥ १८ ॥ उद्विग्रो भयसंत्रस्तः प्रतिकर्मक्रियासु वै ॥ पतेद्वा निष्पतेद्वाऽपि ततो बाध्येत वा गजः ॥ १९ ॥ बन्धादींश्छेदयेत्सर्वानालानं वाऽपि वारणः । तस्य प्रतिक्रियां काले कथं वैद्यो छुपाचरेतत् ॥ २० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् । शृणु सर्वे महाराज यथा कार्य भिषग्जिता ॥ २१ ॥ भूमिः पाषाणबहुला विषमा शर्करान्विता ॥ कर्दमतृणयुक्तावा मतिकर्मणि वर्जिता ॥ २२ ॥ या तु नात्यर्थसिकता पांशुला नष्ठशर्करा ॥ निष्कर्दमा समा चैव सा भूमिः कर्मणो हिसा ॥ २३ ॥ पूर्वापरपरिक्षिप्त तत्र नागं निषादयेत् ॥ रजु च निर्णयेत्पक्षे पक्षबन्धं च कारयेत् ॥ २४ ॥ पक्षबन्धविधानं च कर्तव्यं विधिना भवेत् ॥ अपस्कारे दृढं बद्ध्वा अष्ठीव्ये च नराधिप ॥ २५ ॥