पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वित्रणीयाध्यायः] हस्त्यायुर्वेदः । व्रणस्य त्रिविधा योनिर्यस्पाँ वै जायते व्रणः ॥ उद्भमो वैकृतं दाहस्तस्यापि त्रिविधः स्मृतः ॥ १२ ॥ तत्रास्य उद्रमो ज्ञेयो द्विविधः शास्त्रनिश्चयात् ॥ देहे दोषसमुत्थश्च यश्च यादृच्छिको भवेत् ॥ १३ ॥ तत्र वातात्कफात्पित्तान्भेदसः शोणितादपि ।। उद्रमः संनिपाताश्च जायते दोषसंभवः ॥ १४ ॥ यादृच्छिकोऽपि विज्ञेयः स्व(च)यथुर्विविधात्मकः ॥ विषाणां चापि संसर्गाद्रव्यैथैवाभिघाततः ॥ १५ ॥ श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्भतिः ॥ यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥ अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते । पृथुर्यो दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥ १७ ॥

  • विकृतानामिपं योनिस्तद्विधानं प्रच(व)क्ष्यते ॥

घृष्टं दष्टं क्षतं चैव तस्या भवति लक्षणम् ॥ १८ ॥ तत्र रज्ज्वादिभिर्तृष्टं दृष्टं चाऽऽशीविषादिभिः ॥ गजब्रणकरैर्भावैस्तीक्ष्णैर्वेक्षतमुच्यते ॥ १९ ॥ छेदनं व्यधनं चैव द्रव्यैननाविधात्मकैः ॥ अवकृत्तावमृष्टे च पृथगेतचतुर्विधम् ॥ २० ॥ ततस्तस्य भवेच्छिन्नं विभागात्पञ्चलक्षणम् । छिन्नं विच्छिन्नमुत्सृष्टमवकृष्टं स (च) दारितम् ॥ २१ ॥ तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम् ॥ प्रहारसंनिपातस्तु विच्छिन्नमिति कीत्र्यते ॥ २२ ॥ कर्णलाङ्गलहस्तानां द्विधाभावस्तु दारितम् । अवकृष्टं तु विज्ञेयमधः स्थात्वस्थिमांसगम् ॥ २३ ॥ एतदेव विपर्यस्तमुत्कृष्टमिति कीत्र्पते । इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम् ॥ २४ ॥ विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः ।। निविद्धमनिविद्धं च विद्धमुबुण्डितं च यत् ॥ २५ ॥

  • * वैक्षतं, विक्षतं वा स्यादग्रिमग्रन्थानुसारात् । * विक्षतानाम्’ इति भवेत्,

अग्रेिमपाठानुसारात् । । ‘स्राय्वस्थिमांसगम्’ इति स्यात् ।