पृष्ठम्:हस्त्यायुर्वेदः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शस्राञ्चिप्रणिध्यध्यायः] ५८ हस्त्यायुर्वेदः । १५७ सिरान्नाय्वस्थिमांसानि त्वक्चैव दन्तिनां भवेत् ॥ शरीरे मूर्तिस्तु भवेद्गृहमेतच्छरीरिणाम् ॥ ४३ ॥ तत्र प्राणावृतो ह्यात्मा देहं धारयतीश्वरः । प्राणान्मर्माश्रितान्विद्धि योगवाहसमायुतान् ॥ ४४ ॥ तस्मान्मर्माणि संरक्षेच्छन्नकर्मणि शाक्षवित् ॥ इति शस्त्रविधौ सम्यकूमणिधानं प्रकीर्तितम् ॥ ४५ ॥ -५:0:- अत ऊध्वै मवक्ष्यामि व्रणेऽग्रिमणिधौ विधिम् ।। वणाः संधिगता ये स्युस्तथा मेण्ढूगुदाश्रिताः ॥ ४६ ॥ स्थि(शि)रास्थिमर्मधमनीकोष्ठकण्ठश्रिताश्च ये ।। एतेष्वाङ्गप्रदेशेषु नामिर्दयः कथंचन ॥ ४७ ॥ मोहावृत्तस्तु वैकल्यं प्राणैर्वा विप्रयोजयेत् ॥ दुष्यन्ति बहुशो ये तु व्रणा दुःखपरोहिणः ॥ ४८ ॥ नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः ।। उत्सन्नभांसगम्भीराः साश्र(स्र)वाः शर्कराविताः ।। ४९ ॥ नीलावच्छिन्नमांसाश्च वल्मीकाकृतयश्च ये ।। व्रणो यो मांसशोषी च बहलौष्ठश्च यो व्रणः ॥ ५० ॥ एतेषु च यथायोगमग्रिकर्म विधीयते ॥ शूनं विलापपत्यमिः शुष्कमुत्सादयत्यपि ॥ ५१ ॥ ऋणसंशोधनस्त्वमी रोपणः परिकीर्तितः ।। .शोफापहाराचमतो वातानां चानुलोमतः ॥ ५२ ॥ न जायतेऽमिना नाडीव्रणश्च न विसर्पति । मृढं करोति भस्तब्धं प्रस्तब्धं मृदुतां नयेत् ॥ ५३ ॥ उत्समं सादयत्यमिः सन्नमुत्सादयत्यपि ॥ एतेऽमिकर्मणि गुणा यस्मात्तस्माद्विजानता ॥ ५४ ॥ कायोऽग्रिमणिधिः सम्यङ्नागानां हितमिच्छता ।। कपोतवर्णं रूक्षं तु तथा संकुचितं समम् ॥ ५५ ॥ सम्यग्दग्धं विजानीयान्निराश्र(स्र)वमवेदनम् । व्रणानां परिपोटाश्च स्फोटाः संश्र(स्र)वणं तथा ॥ ५६ ।। दुर्दग्धमेतजानीयाद्दहेत्सम्यक्ततः पुनः । ज्वरोऽत्यर्थ क्षमो मूर्छ तृष्णा स्यान्मुखशोषणम् ॥ ५७ ॥