पृष्ठम्:हस्त्यायुर्वेदः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारं सदा बूपादचिन्त्यं परिवर्जपेत् ॥ मतिमान्कुशलो वैद्यः शास्रमाश्रित्य युक्तितः ॥ २६ ॥ इतीह पृष्टो भगवानङ्गराजेन धीमता । प्राह शास्त्रविदं प्राज्ञः पालकाप्यो यथातथम् ॥ २७ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शारीरविचयो नाम नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः । [ ३ शल्यस्थाने शास्राप्तिप्रणिधानं तु पालकाप्यो महामुनिः । गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः ॥ १ ॥ प्रत्यासन्नोदके देशे समे सुस्वपरिक्रमे ॥ विश्वासयन्दृढे स्तम्भे यन्नपित्वाऽथ वारणम् ॥ २ ॥ विन्यस्योदककुम्भं च समिध्या िचिकित्सकः ।। वांशीकुठारपरथं विमोक्षार्थमुपार्जयेत् ॥ ३ ॥ आधारांस्तापिकां दर्वी शस्राणि विविधानि च ॥ शोणितस्थापनार्थं च यथोक्तान्पौषधान्यपि ॥ ४ ॥ समङ्का(ङ्गा)गदरोम्बष्ठाक्षीरिणां च त्वचः समाः ।। आमलक्यश्वकर्णस्य मधूकस्य धवस्य च ॥ ५ ॥ त्वचः प्रियङ्गवो रोधे पतङ्गं गैरिकं तथा ॥ शुष्कचूर्णानि सूक्ष्माणि भूतिर्वरुगकस्य च ।। ६ ।। गवां च शाकृतश्रूर्ण पांशूनञ्जनमेव च ॥ श्रीवेष्टकं सर्जरसं पृथ्वीकाशोकमुष्ककान् ॥ ७ ॥ अरिमेदपलाशानां निर्यासं गुग्गुलं तथा । चूर्णानि यवमुद्भानां मृदं दग्धा(ग्ध्वा) कपालिनाम् ॥ ८ ॥ जीवाङ्गारान्सह क्षेौमांस्तथा निर्वापणानि च । शस्त्राणि वासयत्वाऽमिं हुत्वा वाच्य द्विजानपि ॥ ९ ॥ प्रेोक्ष्याद्रिराज्यशेषेण समालभ्य गजं ततः ।। सम्यङ्कांनधापयेच्छत्रं देशेषु मतिमान्भिषक् ॥ १० ॥ स्व(च)पथुस्त्वग्गतो ज्ञेयो गम्भीरो मर्मजश्च यः । दोषलिडैश्च विज्ञेयाः संमृष्टागन्तवश्च ये ॥ ११ ॥