पृष्ठम्:हस्त्यायुर्वेदः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४५१ शौर्यादभिन्नजनाद्धर्षात्परिणामानिसर्गतः ॥ संतापात्पुष्ठितो व्याधिरुपधानाश्च माद्यति ॥ १२ ॥ कर्फ पित्तममृङमांसं मेदश्चान्योन्यमूर्छितम् ॥ मुगन्धं दीपनं स्याच कटिच्छिद्रमुपस्थितम् ॥ १३ ॥ तस्य तद्धर्षजं वीर्य सौम्याग्रेपमुदीरित्राम् ॥ वायुना कैण्ठमेढ़ेभ्यः खेभ्पश्चास्य सिच्यते ॥ १४ ॥ श्रतः शिलाभ्यः संभूतं यथा शैलाच्छूत्स्र)वेञ्जलम् ॥ एवं गजमुखं प्राप्य स्वेदः श्र(स्र)वति पार्थिव ।। २१५ ॥. समागता गजमुखे सर्वाः स्वेदवहाः सिराः । भुक्तान्त(न)स्य हि प्रस्वेदात्ताः श्र(स्र)वन्ति निसर्गतः ॥ १६ ॥ अन्येषां रोमकूपेभ्यः प्रविष्टमपराः सिराः ॥ वहन्ति कायजान्धातून्निर्दिशेत्सर्वदेहिनाम् ॥ २७ ॥ हस्ती दन्ती गजो नागो मतङ्गः कुञ्जरः करी ॥ इभो मतङ्गजचैव वारणो द्विरदो द्विपः ॥ १८ ॥ मृगोऽथ सामजश्चैव तथा चानेकपः स्मृतः ॥ इति पञ्चदशैतानि नामान्युक्तानि पण्डितैः ॥ १९ ॥ पथा गोमहिषाश्चानामुष्ट्राणां वा समा तनुः ॥ एवमभ्यन्तरस्वेदा हस्तिनस्तु निसर्गतः ॥ २२० ॥ एकपादा द्विपादाश्च बहुपादाश्च देहिनः ॥ नानाकृतिजवज्ञानानसमानान्निसर्गतः ॥ २१ ॥ ऐवं मतङ्गजा ज्ञेया न समानाः परैमृगैः । अन्तःस्वेदा मूढमुष्का मुखशृङ्गमहारिणः ॥ २२ ॥ ऐश्वर्येण निसर्गेण न समाना मृगैर्गजाः । ब्रह्मा तद्वेद भूतानां निसर्गे कारणं विभुः ॥ २३ ॥ ('अनन्तानां च लोकानां भूतानां च महीपते ॥ न शक्यं कारणं ज्ञातुं देवं गुहां प्रजापते ॥ २४ ॥ उत्पत्तिकर्म विज्ञानं शरीरं विचवयो बलम् । आयुरारोग्यता वषर्म वयो ज्ञानं च तत्त्वत ॥ २२९५ ॥

  • धनुश्चिह्नान्तरगतस्त्रिचतुराध्यायात्मकपाठः कपुस्तके नास्ति ।

१ क. तद्वीर्यजं । २ ख. कठमे° । ३ क. प्रसिध्यते । ४ क. शुकृन्तस्य १ क. एवमेव गजा । ६ क. "मुखा मु” ।